पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ सिद्धान्तशिरोमणौ ग्रहगणिते

ता एव खेटदयुतिसाधनाथं ेतरातमकत्वात्‌ सुधिया नियोज्याः ।

उनस्य भोग्योऽधिकयुक्तयुक्तो मध्योदयाद्योऽन्तरकार एवम्‌ ॥१२।

वा० भा०--यस्मिन्‌ काले ग्रहस्य छाया ज्ञातव्या तात्कालिकस्य ग्रहस्योदयलग्ननिष्ट- खगन च तथोरन्तरघटिकाः साध्या ऊनस्य भोग्योऽधिकमुक्तयक्त इत्यादिना । एवं ता ग्रहस्य सावनधटिका दिनगता भवन्ति ।

अत्रोपपत्तिः--अ्रटलम्नं फिल क्षितिजे । इष्टकालिकस्य ग्रहस्य यदुदयलकनं कृतं तदुदय- लम्नमेव । प्रह: स क्षितिजादुपरि यत्र कच्चित्‌ स्थाने । तस्य भोग्यकाल इष्टलग्नस्य भुक्तकालेन मध्योदयेदच युक्तस्तस्य ग्रहस्य दिनगतः को भवितुमहंति । ता घटिकाः सावना भवन्तीति यदुक्तं तत्‌ कुतः । यतस्ता घटिकाः कषत्रातिमिकाः । इदं मोलोपरि वकषेयेत्‌ । गोल इष्टलग्नं क्षितिजे निवेदय तात्कालिकप्रहस्योरयलगनं मेषादेदं्वा तद्रे प्रहसंज्ञको विन्दुः कार्यः । तत्र सस्याहोराश्वत्तं निवेडयम्‌ । तस्मिन्‌ वृत्ते पर्कषितिजसंपातादारभ्य ्रहचिहप्न्तं यावत्यो घटिकास्तावत्थस्तस्य ग्रहस्य चुगता भवन्ति । ताङ्च सावना; । यतोऽहोरात्रवृतत विगणय्य पूहीताः । श्हृस्याहोरावृत्ते माः ष्टिवटिकास्ता सावना: । छायासाधनाथं क्ष त्रात्मिका एव नाडो ग्रहीतुं युज्यन्ते । छाथासाथनं हि क्षो ्रव्यवहारः । अत उक्त 'ताएव खेटदति- साधनाथंमित्यादि ॥ ११-१२।

इदानीं ऋान्तेः स्फुटत्वं कृत्वा छाया साधनातिदेडं करोति स्म -

स्पष्टा ऋन्तिःसपुटश्चरयुतोनेकभिन्नाशभावे

तञ्ज्या स्यष्टोऽपमगुण इतो चुज्यकाधं ग्रहस्य ।

कृत्वा साध्या तदुदितिघरीभिः प्रभा भानुभाव-

च्चन्दरादीनां नरकसुषिरे दर्शनायापि मानाम्‌ ॥१२।

वा० भा०- ग्रहस्य क्रान्तिः स्फुटेन शरेण तुल्यदिक्तवे युता भिन्नदिक््वे युता सतौ स्फुटा भवति । स्फुट ऋान्तर्ा जथा सा स्पुटक्रान्तिज्ा तया कुज्याचृज्याचरज्यादि सवं प्रसाध्यम्‌ । ूर्वानीताभिंगतघटि कामिकम्नतं ज्ञत्वायोन्नताद्रनयुतादित्यादिना भानुभावच्चनद्रादीनां प्रहाणां भानां वा छाया साध्या । यश्चपि ताराग्रहाणां भानां च छाया न दृद्यते तथापि नलकसुषिरे तदूवक्षनाय तदुपयोगिनी भविष्यतीति साध्या ।

धत्नोपपत्तिरित्रभ्रषनोक्तेव ।॥ १३ । इदानौमत्रापि विह्ोषमाह--

स्वभक्तितिथ्यंशविवभितो ना महापु खाग्नितां ४३० शदीनः । स्ष्टो भवेदस्फुटजातदुग्या संताडितार्कः स्फुटशङक मक्ता ॥१४। प्रभा भवेन्ना तिथिभागतोऽल्पो यावद्विधुस्तावदसावदृश्यः ।

एवं किल स्यादितग्रदाणां स्वल्यान्तरत्वान्न कृतं तदाः ।।१५।