पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रह्च्छायाधिकारः २८१

वृषभादिस्तु मध्यमक्रान्तयतपन्नचरकालेन क्षितिजे उदेति । तस्मात्‌ स्वक्षितिजे यदा वृषादयुदयस्ततः शरतुल्यक्रानत्यत्यत्नच रकालेन ग्रहः पूर्वं पश्चा्रा क्षितिजे रगति तदेवाकषं हव्कमं । स्पष्टशरसतु स्फुटास्फुटक्रान्त्योः समान्यदिकूत्वेऽन्तरयोगाद्‌ भवतीति स्पष्टम्‌ । याम्यज्ञरो, याम्यध्रुवाभिमुखः । याम्यघ्ुवादृपरि क्षितिजमिति क्रमरूग्नं कृतम्‌ 1 उत्तरशरे विरोमरगनं कृतम्‌ 1 क्षितिजस्थे ग्रहे दक्कर्माक्षमिदम्‌ । याम्यो- त्रवृत्तस्थे ग्रहे आक्षदवकमंसंस्कारोऽनुचित इति । नतघटीभिरगुपातादन्तरे आक्षं हवकर्मोचितमिति . सौरे तथा कृतम्‌ । आचायंस्याप्येवमेव वक्तुमुचितम्‌ । अन्यत्सर्वं भाष्ये स्पष्टम्‌ । अयमधिकाधिकारस्विप्ररनाधिकार एवान्त्भवति । अत एव सौरे पुथ्नोक्तः। यतो ग्रहगणितस्य दलेवाधिकाराः दशभेदं ग्रहगणितमित्यनेन । यथा सौरे छेयकाधिकारो ्रहणाधिकारान्तगंतोऽपि भिन्न उक्तस्तथैवाचायंणाप्ययं भित

उक्त इत्ति न कोऽपि दोषः ॥ ६-८। श्रीमत्कौङ्कुणवासिकेशवसुतप्राप्तावबोधाद्वुघाद्‌ भद्ाचाय॑सुतादिवाकर इति ख्याताज्जनि प्राप्तवान्‌ 1 यः कृष्णस्तनयेन तस्य रचिते सद्रासनार्वात्तिके सत्सदधान्तरिरोमणर्चुचरमं छायाधिकारो गतः ॥ इति नृसिहकृतौ छायाधिकारः ॥ इदानीमुदयास्तलग्नयोः स्वरूपं प्रयोजनं चाह -- निजनिजोदयलग्नसुद्गमे सञ्दयोऽ्पि मवेद्धनमः सदाम । भवति चास्तविरूग्नसयुद्गमे प्रतिदिनेऽस्तमयः प्रवहभ्रमात्‌ ॥ ९ । वा० भार -स्पष्टाथम्‌ ॥1 ९॥ इदानीं ग्रहस्य दुदयत्वलक्षणमाह- निशीष्टरग्नादुदयास्तखगने न्यूनाधिके यस्य खगः स दुरयः । दिनेऽपि चन्द्रो रविसन्निधाना्ास्तं गतर्चेत्‌ सति दने मा ।१०। वा० भा० - दिनकरेऽस्तं गते यदिष्टकाले कग्नं तदिश्लग्नम्‌ 1 तस्मादुग्रहस्योदयास्य- <: रग्न न्यूनमस्ता्यं चाधिकं यदि भवति तदा ग्रहो दृश्यः । इतोऽन्यथा चेददृश्यः । एवं लक्षणे { सति चन्द्रो दिवसेऽपि दशयः । यदि ग्रहो दष्यस्तदा ग्रहस्य छाया साघ्या । ॥ अत्रोपपत्तिः स्प्ारथां ।॥ १० । इदानीं छायां ग्रहस्य चुगतमाह-- ञातुं यदा भाभिमता ग्रहस्य तत्कारुखेटोदयलग्नरुन । साध्ये तयोरन्तरनाडिका यास्ताः सावनाः स्ुचयुगता ग्रहस्य ॥११।

१. शशे इति क ख पु०॥ सि०-३द६