पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० सिद्धान्तरिरोमणौ ग्रहगणिते

भवति । अय तमेव ग्रहं सभाधं रवि प्रतप्य तेरेवासुभिर्तरे शरे यत्‌ कमलग्नं याम्ये विलोमं क्रियते तदग्रहस्यास्तलग्नम्‌ ।

अत्नोपपत्तिः अत्र गोते विषुवन्मण्डलं स्वाक्ाक्र्यावन्नामितं तावद्ुन्मण्डलमुत्तरगोके क्षितिजादुपरि लगति याम्येऽधः । यतस्तत्रस्यो ग्रहः स्वचरार्थासुभिरूनलति नलति च गतः । अतश्चराधंस्य या वासना सेव पलोधूवाभुनाम्‌ । स्फुटास्फुटकरान्तिजयोश्वराधंयोरन्तरे यावन्तोऽस- वस्तावन्तः शरभवा ह्य्था्नातम्‌ । यतस्तयोरम्तरं शर एव ।_ एवं तुल्यदिक्तवे ! यदा महता शरेणाम्यदिकःवं नीता ऋरान्तस्तदा शरस्येकं खण्डमुत्तरतोऽन्यदुक्षिणतः । तयोयोगि यतः शरो भवति । भतस्तन्जनितयोश्चरा्धयोयोगि रजनिताः पलोडधूवासवः स्युः । एवं हि महति क्षरे ।

अयाल्पे । ग्रहः किलोत्तरगोल उत्तरश्च तस्य शरस्तदाक्षवशाच्छरेण ग्रहस्य यदुन्नमनं तत्‌ त्रैराशिकेन साध्यते । यदि लम्बज्यया कोटाक्षवलनतुल्यो भुजस्तदा स्फुटशरतुल्यया किमिति । अन्न यत्‌ फलं तदृग्रहचज्यावृत्ते ज्यारूपं भवति । अथवा लघुना क्षेतरेणानुपातः । यदि दरद काज्ुलकोटया पलभा भजस्तदा स्फुटक्नरकोटचा किमिति । फलं तुल्यमेव । अथ त्रिज्यावृत्ते परिणामायानुपातः 1 यदि युच्यवृत्त एतावतो ज्या तदा त्रिज्यावृतते कियतीति । फलस्य धनुः कतुं यज्यते । तच्छ रस्यात्पत्वान्नोपपदचत इति न कृतम्‌ 1

मायनदृक्कमेण्यस्फुट विक्षेपादसवः साधिताः । इह तु स्फुटात्‌ । तत्र कारणमुस्यते । तेन दुक्क्मणा निरक्षदेश्षषितिनस्यो ग्रहः कृतः । तत्‌ क्षितिजमन्यदेश उन्मण्डलम्‌ । शारमूले यद्द्ग्यावृत्ं शषराग्रं च यत्‌ तयोवृत्तयोरुन्मण्डले यावदन्तरं तावान्‌ स्ट शरः । स तु कोटिरूपः । अरस्फुटः कणंरूपः । अतोऽत्र कोटिरूपेण परो्धूवा असवः साधिताः 1 ृतानयनवृक्कमंको ग्रहोऽक्षवसषात्‌ प्रागुदित उदेष्यति वा यैरसुभिस्तेऽत्र पलोद्भूवाख्याः \ अय याम्ये शरे तेरसुभिः क्षितिजादध स्थो ग्रहो यावदुपरि क्षितिजं नीयते तावत्‌ कृतानयदृक्कमे- ग्रहादग्रतः कऋन्तिवृत्तं क्षितिजे लति । यदि सोम्यः श्षरस्तद। तैरसुभिः क्षितिजादुपरिस्यो रहः क्षितिजं यावदधो नीयते तावत्‌ इृतायनदृक्कभंकादग्रहात्‌ पृष्तः ऋम्तवृत्तं क्षितिजञ गति । अत उक्तं शरे याम्योत्तरे करमविलोमविधानलग्नमित्यादि ।' एवं कृत उदयलग्नं जातम्‌ । अस्मादरदयलग्नसाधनाद्रचस्तमस्तटग्नसाधनेम्‌ ¡ यतो येरसुभिविक्षेपेण प्राच्यां ग्रहः क्षितिजादु न्नाम्यते तेरेव प्रतीच्यां नाम्यते । ये्नाम्यते तैरेवोन्नाम्यते । अथ प्रतीच्यां ग्रस्तं गच्छति प्राच्यां यल्लग्नमुदेति तदस्तलग्नम्‌ । अतो भार्घाधिकात्‌ लचरत इत्युक्तम्‌ । इदं घवं गोलोपरि सम्यगवृश्यते !। ६-८ ।

वा० वा०--अथाक्षहक्कमंसाधनमाह्‌-स्पुटास्फुटक्रान्तिजयोरिति । मेषा- दिरेकस्मिग्नेव कारे उन्मण्डले क्षितिजे च कगति । ततो वृषभादि्मेषोदयासुभिरुन्म- ण्डले छ्गति निरक्षजैः। वृषभादिस्थो ग्रहोऽपि तदोन्मण्डले लगति परं यदि शरा- भावः| विद्यमाने शरे वृषाद्युदयकालादायन्क्कर्मक्रालेन पूर्वं पदचादरोन्मण्डले लगति 1 ततः िततिजे कियता काठेनोदेष्यतीति चिन्त्यते ।

तव्ोन्मण्डले ग्रहोदयकाले यावती ग्रहस्य स्पष्टक्रान्तिः सा कोटिः क्षितिजे या स्पष्टाग्रा स कणः । दुर्वृत्ते या कुज्या स भुजः । तदुत्पन्नं यच्च रं तेन कालेन पूर्व पड्चाद्वा स्वक्षितिजे ग्रहो रमिष्यति ।