पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहच्छायाधिकारः २७९.

श्षरतुल्ये किमिति । फलं प्रहादधोऽवलम्बरूपाः कला भवन्ति । ग्रहस्याने यद्दुर्पाृत्तं तत्र ता जीवारूपाः । तासां त्रि्यावृत्तपरिण्ामायान्योऽनुपातः । यदि शयन्यावृत्त एतावती ज्या तदा त्रिज्यावृत्ते फियतीत्येवं याः फलकलास्ता एवासवः । फलस्य धनुः स्वल्पत्वा्नोतपदयत इति न कृतम्‌ । तैः कऋरन्तिवत्ते परिभामायान्योऽनुपातः । यदि निरक्षोदयासुभी राशिकला अष्टादश- ज्ञतानि लभ्यन्ते तदेभिरसुभिः किमिति । फलं क्रान्तवत्तपरिणताः कला भवन्ति । यदोत्तरं किल वलनमृत्तरश्च विक्षपर्तवा तेन विक्षेपेणोन्नामितो ग्रहो यावत्‌ क्षितिजं नीयते तावत्‌ क्रान्ति- वृ्तग्रहस्थानात्‌ पृष्ठतः क्रान्तिवृत्त क्षितिजे लगति तदेव स्थानं कृतद्वकमेको ग्रहः । कि बहुना । गोज कराम्तिमण्डले यथास्थानं विमण्डलं विन्यस्य तत्र ग्रहं च दत्वा चिल कायम्‌ ।

अथ ध्ुवादुग्रहोपरि नीयमानं वृत्ताकारं सूत्रं यत्र ऋरान्तिवृत्ते लगति तत्र कृतवृक्कमंको गरहः । एवं प्रुवान्नीयमानेन सूत्रेण शरङृतं त्यस्रं भवति । क्रान्तवृत्तग्रहस्थानादग्रतः पृष्ठतो वा मायनकलातुस्येऽन्तरे तत्‌ सूत्रं ऋरान्तिवृत्ते लगति । अत जायनकला भुजः । मस्फुटविक्षेषः कोटिः । श्राग्रक्रान्तिवृत्तयोरन्तरे यावत्‌ सुत्रलण्डं स तत्र कणं; । एतत्‌ त्यस्ं वलनत्र्यल- संभवम्‌ । अतस्त्रेराक्षिकेनाथनकलानामानयनम्‌ । यदि यष्टिकोटचा वलनकलाभुजो लभ्यते तदा अस्ुटविक्षेपकोट्या किमिति । फलमायनकला इति सवेमुपपन्तम्‌ ॥। ४-५ ।

वा० वा०-वृत्तद्येनायनदक्कमंसाधनं भाष्ये स्पष्टम्‌ ॥ ४-५॥

इदानीमक्षजं दुक्कर्माह - सुटास्फुटकरान्तिजयोश्चरारधयोः समान्यदिक्तवऽन्तरयोगजासवः । परोद्धवार्या भनमःसदां शरे महत्यथान्पे यदि वा स्युरन्यथा ॥ ६ । स्प्टेुरक्षवलनेन हतो विभक्तो लम्बज्यया रविहृतोऽश्षमया हतो वा । रब्धं हतं त्रिभगुेन हतं चुभोर्व्या स्यु्वासवः परमवा अथ तैः शरे तु ॥ ७।

याम्योत्तरे क्रमविलोमविधानरग्नं खेटात्‌ ृतायनणरदुद्याख्यलग्नम्‌ । सौम्ये क्रमेण विपरीतमिषौ त॒ याम्ये भार्थाधिकात्‌ खचरतोऽस्तविग्नमेवम्‌ ॥ ८ ।

वा० भा०-- ग्रहस्य स्फुटकान्तेरस्ुटक्रान्ेश्वरा्धे साध्ये । यदि रफुटास्फुटकऋान्ती तुल्य- दिक्के तदा चरारधयोरन्तरं कायम्‌ । यदि भिन्नदिक्के तदा योगः । एवं येऽ्वो भवेयुस्ते पलोूवा ज्ञेयाः । ग्रहस्य भस्य वा यदा महाद्ठरस्तदेवम्‌ 1 यदात्पस्तदान्यया पलो टूवासवः साध्याः । ग्रहस्य स्पष्टः कषरोऽक्षवलनेन गुण्यो लम्बज्यया भाज्य; । मथवा विषुवत्या गुणितो द्ावकभिर्भाज्यः । यल्लध्वं तत्‌ त्रिज्या गुण्यं शज्या भाज्यं फलं पलोद्धूवा भसवो भवन्तीत्यनुकल्पः । †

अथ कृतायनदृक्कमंकं ग्रहं रवि भ्रकतप्य तेः पलोःटूवासुभिलंग्नं साघ्यम्‌ । यदि प्रहस्य याम्यः शरस्तदा क्रमविलग्नम्‌ । यदि सोम्यस्तदा विरोमलग्नम्‌ । एवं ते सति ग्रहस्योदयलग्नं