पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ सिद्धान्तशिरोमणौ ग्रहगणिते

  • स्पष्टाक्रान्तिः स्फुटशरयुतोनैकमिन्नाशभावे

तज्ज्या स्पष्टोऽपमगुण इतो दुज्यकाद्ं ग्रहस्य 1

कृत्वा साध्या तदुदितघटीभिः प्रभा भानुभावा-

च्चन्द्रादीनां नलकसुषिरे दशंनायापि भानाम्‌ ।

इति शङ्कुःकोटिदैज्या भुजस्तरिज्या कणं इति कषतर प्रत्यक्षं हर्यते२ । अत एव भुजकोटिकर्णाः शङ्धुद्रादशांशेनापविताः प्रभा दवादश छायाकर्णा गणितेन भवन्त्येव । छायासाधितभुजकोटिविन्यासविरोषेण नलिकासुषिरगतग्रहदंनं स्वच्छायास्थि्ति- सिद्धानुमापकमिति ग्रहदशने ग्रहच्छायापि भवत्येव । न ह्यनुपलब्ध्या छायाभावो युक्त इति वाच्यम्‌ । अस्त ङ्ख तग्रहादशंने ग्रहाभावापत्तेः । दिवसे भग्रहानुपलम्भात्‌ तदभावः प्रसज्येत । तस्माद्‌ भूमण्डलाद्दरुरतरप्रदेशावस्थितत्वेन ग्रहच्छायानुपलम्भेऽपि साऽसत्येव । तस्याः साधनप्रयोजनं नलकसुषिरे दशंनमिति स्पष्टमभिहितम्‌ । तत स्यष्टक्ान्तिसाधनार्थं वृततद्रयेन शरसाधनमुक्तम । ततो वृत्तेन कोटिरूपशारसाधनमुक्तं भाष्ये स्पष्टम्‌ ॥ १-३।

इदानीमायनं दुक्कर्माह--

` आयनं वलनमसफुटेषुणा संगुणं चुुणमाजितं हतम्‌ ।

ूर्णपूणंधतिभिग्रहाभितव्य्षमोदयहृदायनाः कलाः ॥ ४।

अस्फुटेषुबलनाहतिस्तु वा यष्टिहृत्‌ फरुकलाः स्युरायनाः ।

ता अ्रहेऽ्यनपृषत्कयोः कमादेकमिनकडमोक्छणं धनम्‌ ।। ५ ।

वा० भा ग्रहस्य यदायनं वलनं तदस्फुटशषरेण संगुण्य तदृद्यज्यया भजेत्‌ । फल- मष्टादक्चशतेः १८०० संगुण्य यस्मिन्‌ राशो ग्रहो वतते तस्य॒ निरकषोदयासुभिधिभजेत्‌ । फल मायनकला भवन्ति । अथ वायनवलनकला स्फुटेन शरेण संगुण्य यष्टा विभजेत्‌ । फलमाय- नकलः स्वत्पान्तरा भवन्तीत्यनुकल्पः । ग्रहो यस्मिननयने वतंते तस्यायनस्य प्रहारस्य च ये का दिक्‌ तदा ता आयनाः कल प्रहे ऋणं कार्याः । यदि तयोभिन्ना दिक्‌ तदा धनं कार्याः । एवं कृतायनवृक्कर्मको ग्रहो भवति ।

अत्रोपपत्तिगलि सविस्तराभिहिता । भथेहापि किचिदुच्यते । क्रान्तिवृत्ते यगरहस्यान- चिह्र तदचदा क्षितिजे लगति न तदा ग्रहः । यतोऽसौ शराग्रे । शराग्रं हि कदम्बाभिमुखम्‌ 1 यदोत्तरकदभ्बः क्षितिजादुपरि भवति तदा तदुन्मृखेन श्षरेण ग्रहः क्षितिजादुन्नाम्यते । क्षितिज- कदम्बयोरन्तरं तदेवोत्तरमायनं वलनम्‌ । यदा क्ितिजादधः कदम्बस्तवा शरेण ग्रहो नाम्यते सितिजकदमभ्बयोरन्तरं तडा दक्षिणं दलनम्‌ । अतो वलनवसेन ग्रहस्थोन्नामनं नामनं च । उन्नाभितो प्रह आदावेवोदितः । नाभितः पश्चाददेष्यति । स च कियता कालेनेति तदानयनं जरराधिकेन । यदि त्रिज्यातुल्ये कणे कवम्बक्षितिजयोरम्तरकला वलनसंज्ञा लभ्यन्ते तदा अस्छुट-

१. सि० शि० भ्र ्रहुच्छा० १३ इलो० । २. दएते इति ग प०।