पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शरहच्छायाधिकारः , २७७

अत्रोपपत्तिः -ऋान्त्यप्रात्‌ किल शारो मवति । श्वरा्नेग्रहः । क्रान्तिः हरेण संस्कृता

स्फुटा भवति ! भन्न गणितागतेनेव शरेण क्रान्तिः स्फुर क्रियते तदयुक्तम्‌ । यतः क्रान्ति- विषुवन्पष्डलात्‌ तियंश्वाभिमुखी । विक्षेपश्तु करान्तिमण्डलात्‌ तिथेमूपः कदम्बाभिमुखः । यथोक्तं गोले--

स्वेतः क्रान्तिसूत्राणां ध्रुवे योगो भवेदतः । ,

विषुवन्मण्डलप्राच्या धवे याम्या तथोत्तरा ॥

सवतः क्षेपसूत्रणां ध्ुवाज्जिनलवान्तरे ।

योगः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधक्ृत्‌ ।

तत्रापमण्डलप्राच्या याम्या सोम्या च दिक्‌ सवा ।

कदम्बश्नमवृत्तं चेति ।

अतो विक्षेपः कदम्बाभिमुलो भवति । ध्रुवाभिमुस्या क्रान्त्या सह कथं तस्य॒ भिप्त- दिष्कस्य योगवियोगःवुचितौ ! तयोये{दून्नदिषस्वं तदायनवलनवज्ञात्‌ ।

अथ तदृगोलोपरि प्रददयंते । यथोदितं गोलं विरचय्य ॒क्रान्तिवत्ते यद्प्रहचिहं तस्मात्‌ परितो नवतिभागान्तरेऽन्यत्‌ च्रिज्यावृत्तं निवेश्यम्‌

अथ ग्रहचिह्लाद्ध्रुवोपरिगामिसूत्रं तस्मिन्‌ वृत्ते यत्र॒ गति तत्कदम्बयोरन्तरमायनं बलनभतस्तस्थ उया भुजः । ग्रहचिह्वकदम्बयोरन्तरस्य ज्या त्रिज्या स॒ कर्णं; । तयोवं्गान्तरपदं कोटिः । सा च यष्टिसं्ञा । कान्त्यगरदवक्षेपः कदम्बाभिमुलः कणंरूपः । तस्थ कोटिरूपकरणा- यानुपातः । यदि त्रिज्याकर्णे यष्टिः कोटिस्तदा शरकरणे का । फलं क्रान्तिसंस्कारयोग्यो विक्षेपो भवति । तेन संस्कृता क्रान्तिः स्फुटा । विक्षेपाग्स्थस्य ग्रहस्य विषुवन्फण्डलस्य च यद्याम्योत्तरमन्तरं सा स्फुटा क्रान्तिरुच्यते । अथानुकल्पेऽपोयमेव वासना । अत्र सत्रिरालि- ग्रहकरान्तिज्या भजस्याने कल्पिता स भुजः । तद्यज्या यष्टिस्थाने कतल्पित। सा कोटिः । तत्रापि त्रिज्या कणं इति सवंमुपपन्नम्‌ ॥ ३ ।

वा० वा०--अथ ग्रहुच्छायाधिकारो व्याख्यायते । ननु शङ्क्वादिवस्तुना रोकस्य कियत्यपि प्रदेशेऽवरुदधे, लन्धात्मकं तमः छाया शब्देनोच्यत इत्ति प्रागभि- हितम्‌ । यदि पृथिव्यां सोरालोकवदुग्रहालोकः स॑व स्यात्तदा शङ्कवादिना क्वचित्त- दवरोधो भवेत्‌ । अत्र ग्रहारोकप्रचारो दिवसे वा रात्रौ वा भर्वति । नाद्यः प्रबल सौरारोकेन दुबंलग्रहालोकविषयापहा रबाधाच्चन्द्राोकवदग्रहालोकप्रचा रादसतवात्‌* । न द्वितीयः । दृश्यचन्द्ररात्रिभागे चन्द्रविम्बप्र्तिफलितकत्तिपयाकेकिरणवशजनित- चन्द्रारोकेन प्रबलेन ग्रहारोकप्रचारवाधात्‌ । अदृश्यचन्द्ररत्रिभागेऽपि ग्रहालोक- प्रचारदशलनाभावाच्च । दररस्थत्वादुभूमण्डले भग्रहाणां नालोकप्रचारो दर्ये दर्यमाना- तिदूरस्थदीपालोकप्रचारादर्शीनवत्‌ । अत्त एव स्फुरदंशुजालशुक्रारोकप्रचारः कंदाचिद्धू- वत्येव । तस्माद्‌ ग्रहच्छायासाधनाधिकारो नारम्भणीय इति चेततत्राम्े वक्ष्यते--

१. वतुद्धे इति ग प०॥ २. प्रचारादशोनादिति ग पु०।