पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ सिद्धान्तशिरोमणौ ग्रहगणिते

ट्कान्तरे विमण्डलप्रतिमण्डलयोरन्यं संपातं त्वा पातात्‌ पूरव॑तस्त्िभेऽन्तरे पठितविक्षंप- भरमाणेन भ्रतिमण्डलादृत्तरतो विमण्डलं केनचिदाधारेण स्थिरं कृत्वा मेषादेरनुलोमं मम्द- स्ट ग्रहं भतिमण्डले विमण्डले च दत्वा विक्ष पोपर्पातति दर्शयेत्‌ । तत्र॒ तयोग्होर्यावान्‌ विग्रकषस्तावांस्तत्न प्रदेशे विक्षे पः 1

अय तस्यानयनम्‌ । पातस्थाने हि विक्षषाभावः। ततरित्रभेऽन्तरे परमो विक्षेपः 1 अन्तरेऽनुपातिन । अतः पातग्रहचिह्वयोरन्तरं तावज््ेयम्‌ । तच्च तयोयेगि कृते भवति ! यतो मेषदिरनुलोमं ग्रहो दत्तः । पातस्तु प्रतिलोमम्‌ । अतस्तयोर्योगः शरां किल कनम्‌ ॥ तस्य॒ दोयं साध्या॥ यदि व्रिज्यातुल्यया दोज्यंया पठिति- विक्षपतुल्यं प्रतिमण्डलबिमण्डलयोरन्तरं लभ्यते तदाभौष्टया ग्रहस्थानभवया दयया किमिति । फलं शीघ्रकरणाप्र विक्षेपः । मय हितयोऽनुपातः । यदि ज्ीघ्रकरणाग्न एतावान्‌ विक्षेष- स्तदा त्रिज्याग्ने क इति । अत्र गुणकभाजकयोस्त्रिज्यातुत्ययोस्तुत्यत्वान्नाशे कृते सति दो्यायाः पठितविकषेपो गुणः बीघ्रकर्णो हरः । फलं कक्षप्रदेशे विक्षेपो ज्यारूपस्तस्य चापं स्फुटविक्षेप इत्यथः । भूचिहलेसुतरस्येकमग्रं बद्ध्वा द्वितीयमगरं विमण्डले ग्रहस्थाने निबद्धं सूत्रं कणंः१ । सुत्रकक्षामण्डलयोरन्तरं स्फुटः शर इत्यादि सवं छात्राय दशेनीयम्‌ 11 २।

इदानीं विक्षेपस्य क्रान्तिसंस्कारयोग्यतालक्षणमन्यत्‌ स्फुटीकरणमाह--

त्िज्यावर्गादयनवलनज्याकृतिं प्रोद्य मूलं यष्टिय्टया दुचरविशिखस्ताडितस्िज्ययाप्तः । यद्वा राशित्रययुतखगचयुज्यकाष्नस्तरितौर्व्या भक्तः स्पष्टो भवति नियतं क्रान्तिसंस्कारयोग्यः ॥ २ ।

वा० भा० ~- ग्रहस्य युतायर्नांशोडुपकोटिशिल्जिनीत्यादिनायनं वलनं साघ्यम्‌ । अत्र वलनञ्ब्देन वलनज्या ग्राह्या न धनुः । तथा इतः प्रभृति बृहज्ज्याभिः कमं कतंव्यम्‌ । यतो बृहज्ज्याभिः शरज्या शषरकलातुर्येव भवति । तस्थानयनम्‌ । वलनस्य वग च्निज्यावरगादपास्थ यन्मूलं लभ्यते तदच्टिसंं जेयम्‌ ॥ तया यष्टया प्रहवि्षेपो गुणितस्तिज्यया भक्तः स्फुटः कान्ति- संस्कारयोग्यो भवति । अथानुकल्प उच्यते ! यद्वा राकञिव्रययुतलगचुज्यकाघ्न इति । राशित्रय- युतस्य ग्रहस्य यावती चयुञ्या तया वा पुण्यस्त्िज्यया भक्तः स्फुटो भवति । अत्र भाजकस्येकत्वादुगुणकस्याभ्यत्वात्‌ फलं स्वल्पान्तरमित्यतोऽ्नुकल्पेनोक्तम्‌ ।


१, अत्र बापूदेवोक्तो विशेषः-- ॥ द्राक्केनद्रकोटिज्यकया- विनिघ्नी त्रिमज्ययाष्ठा शरकोटिजीवा । तच्चापभागैः सहितान्‌ विुक्तानु लाङ्कोशकानु कक्रिमृगादिकेनद्र ॥ द्राककेन्दरभागान्‌ प्रविकल्प्य साध्यः शीघ्रास्यकणः स भवेद्ग्रहस्य । विम्बीयकर्णो मृगककंटादावल्पोधिकः स्थानभवास्व कर्णात्‌ ।