पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ग्रहच्छायाधिकारः अथ ग्हच्छायाधिक्रारो व्याख्यायते । तत्रादौ तावदृप्रहविक्षपान्‌ मध्यमानाहे-- विक्षेपलिश्चाः कितिजादिकानां खेशा ११० द्विवाणेन्दुमिता १५२ रसाश्वाः ७६ । षटवरीन्द्वः १३६ खाग्निथवः १३० पितक्ञ- पातो स्फुटौ स्तथल्ेनद्रयुक्तौ ॥१।

वा० भा०--क्षितिजस्य खरमिता ११० मध्यमा विक्षेपलिक्षाः । बुधस्य द्विबाणेन्दु- मिता. १५२ । युरोः षट्सप्ततिः ७६ । शुकस्य षड्विश्च १३६ वुल्याः ।- शनेः खत्री १३० मिता वेदितव्याः । तथा बुधलूक्रयो्यो गणितागतौ पातौ तौ स्वस्वक्षोघ्रकेनद्ेण युक्तौ कायो एवं स्फुटौ स्तः ।

अत्रोपपततिः - मध्यमगतिवासनायां वेधप्रकारेण वेचवन्ये प्रहविक्षेषोपपत्तिद॑रितेव ॥ कित्वन्त्यफरष्याधंधनुषा सत्रिगूहेण तुल्यं यदा शीघ्के्रं भवति तदा त्रिज्यातुल्यः शीघ्रकर्णो भवति । तस्मिन्‌ दिने वेधवलये यावान्‌ परमो विक्षेप उपलभ्यते तावान्‌ ग्रहस्य परमो मध्यम- विक्षं षः । एवमेते भौमादोनामुपलम्धाः परिहा: । मथ जूक्रयोः पातस्य स्फु टत्वमुच्यते । भगणाघ्याये ये बुधुक्रयोः पातभगणाः पठितास्ते स्वशीध्केनद्मगणेरधिकाः सन्तो वास्तवा भवन्ति । ये पठितास्ते स्वल्पाः क्मंलाधवेन सुखार्थम्‌ । अतः पठितिचक्रभवौ स्वज्षीध्रकेग््रयुतौ वास्तवभगणनिष्पन्ो स्फुटौ भवतः । तथा चोक्तं गोकते "ये चात्र पातभगणाः पठिता ज्ञभृग्बोस्ते शीघ्रकेन््रभगणे रित्यादि ॥१।

इदानों ग्रहविक्षं पानयनमाह्‌ -

मन्दस्फुटात्‌ खेचरतः स्वपातयुक्ताद्‌ुजज्या पठितेषु निष्नी ।

स्वरीघकर्णेन हता शरः स्यात्‌ सपातमन्दस्फुटगोलदिकः ॥२।

वा० भा०--मन्दस्फुटाद्‌ ग्रहात्‌ स्वपातयुक्ादृभुलव्या साध्या । सा ग्रहस्य पठितिन शरेण गुष्या स्वजञी्नकरणेन भाग्या । फलं स्फुटविक्षेपः स्यात्‌ । सपातो मन्दसकुटो ग्रहो यदि राष्‌ कादुनस्तदोत्तरो विक्षं पोऽन्यथा दक्षिणः ।

सवोपपत्तिः--मन्दस्ुटो ग्रहः स्वशोप्रप्रतिमण्ड्ते भ्रमति । तत्र च तस्य पातोऽपि । पातो नाम प्रतिमण्डलविमण्डल्योः संपातः ¡ तस्मादारभ्य विक्ष पप्रवत्तिः । इह सुसरशवंश-

शलाकया कक्षामण्डलं तत्प्रतिमण्डलं च छेदयकोक्तविचिना विरचय्य तत्र॒ शीघ्रप्रतिमण्डले मेषादेः प्रतिलोमं पातस्यानं च चिल्ल यित्वा तत्र विमण्डलं निवेवयम्‌ 1 पातचिह्व्रािष-