पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ सिद्धान्तशिरोमणौ ग्रहगणिते

खचि यक्तिमिहेति । अत्र रविग्रेऽकचन्रयोर्याम्योत्तरमन्तरम्‌ । अथ यवा वृद्ण्डलगत्याधीलम्बित-

कनदरस्तदा तस्य चन्द्रस्य रविकक्षया सह॒ यावदन्तरं तच्चनद्रक॑योर्याम्धोत्तरमन्तरं स स्फूटविक्षेप

इत्यर्थः । तस्य पर्वविक्षपेण सह यदन्तरं तावती नतिरित्य्थ; । इति किल रविग्रहे नतिस्वसूपम्‌ ।

अय युक्तिर्च्यते । यत्र देहो चतु्विशतिरक्षांशाः । यदा किलार्को राक्ञिषट्क तावांश्च

चनद्रस्तावांश्च पातः शशिशरः शून्यम्‌ । तदा तस्मिन्‌ देदो रवेरुदयङ्ाले रविरेव रग्नम्‌ रविः चन्दः पातः लग्नम्‌ वित्रिभम्‌

तद्वित्निभलग्नं रा्ित्रयं भवति । ६ ६ ६ ६ ३ तस्य॒ क्रान्तिरु्तरा चतु-

9 9 9 9 9 विरातिरभागस्तैरक्षे संस्कूते नतांज्ञानामभावः । अतो वित्रिभलगनं -लस्वस्तिके प्राकस्वस्तके रविः । सममण्डलमेव तदा क्रान्तिमण्डलम्‌ । तदेव वृङ्मण्डलम्‌ । वृडःमण्डलगत्याथोलम्बितश्चनद्र- स्तत्कक्षामण्डलं न त्यजति 1 अतोऽत्र स्फुट विक्षपोऽपि श॒न्यम्‌ । अतोऽत्र नतेरभावः । वित्रिभ- लग्नश्रसंस्कारेणात्र कलाचतुष्टयं नतिशत्पद्यते स व्यर्था ।

यदृब्रह्मगुसेन विमण्डलमेव कक्षामण्डलं परिकरप्य नतिरानीता सापि युक्तियुन्सा । किन्तु सा विमण्डलावधिरायाता न ॒कक्षामण्डलावधिः । अतो लभ्बनकालेन चालितस्य विधोर्यावान्‌ विक्षेपो यावा प्रयमस्तयोरन्तरं तस्था नतव्यस्तं कार्यम्‌ । रविदृक्षेपधनुषि यदि वित्निभलग्न- शो युक्तस्तदेदमन्तरं नतेः शोध्यम्‌ । यदा रहितस्तदा युक्तं कायंमित्य्थः। एवं कृते सति सा नतिः स्फूटा भवितुमहंति । अथवा रविदृक्‌कषेपधनुश्चन्द्रश्षरेण संस्कतं कृत्वा नतिः साध्यते सापि स्कुटासम्ना भवति । किन्तु ग्रहणे चद्शरोऽल्यो भवति । संस्कारे कृतेऽपि स्वल्पान्तरा नतिः । अत एवा्येराचार्येः स्वल्पान्तरत्वादिवं कमोपिक्षितमिति मम मतम्‌ । अथवा कि जग- विरोधेन यत्‌ तेन कूतं तदपि युकम्‌ । लम्बनकालज्ञरान्तरमस्यां व्यस्तं नती यदि क्रियते । स्षटवं स्यादथवा चन्द्रस्य हारेण संस्कूत्य ॥४1 भानोदककषपधनुः साध्या स्वत्पान्तरा नतिस्तस्मात्‌ 1 ग्रहणे स्वत्पदार्वात्‌ स्वल्पान्तरता नतेयंस्मात्‌ ॥५॥ तस्मान्नेदं पुव रर्काशादैस्तदा कूतं कमं । आात्मप्रतिभाषो वा मयोदितः कर जगद्विरोधेन ॥।६॥ १८-१९ । इति सिदधान्तरिरोमणिवासनाभाष्ये भिताक्षरे सुंग्रहणाधिकारः । गन्थसंख्या ३२५ ॥