पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू्ग्रहणाधिकारः २७३

वा० भा०-- भत्र रविग्रहुणे निम्बवलनभुजकोटघादीनामानयनं शा्ञाङ्ग्रहणोक्तं वेदि- तव्यम्‌ । कित्व भुजसाधने विकोषः । अत्र पूर्वानयनेन यो सुज आगच्छति । असौ तत्काल सफुःटश्षरजनितेन स्थि्य्घेन गुण्यः स्फुटेन स्थितिखण्डकेन भाज्यः । स्परांम्यकालयोरन्तरेण भाज्य इत्यथः । फलं स्फुटो भुजो भवति ।

अथ प्रासाच्च कालानयने फलं यदिति 1

भरासोनमानैक्यदलस्य वर्गाद्विकषयकृत्या रहितात्‌ पदं यत्‌ 1

गत्यन्त रशेविहतमिति

यत्‌ फलं लभ्यते तस्य स्फुटीकरणम्‌ । तत्‌ फलं स्फुटेन स्थित्य्ेन स्पशशमघ्यकालयो- रन्तरेण गुणितं तत्कालस्फ्‌रकश्षरजनितेन स्थित्र्धेन भक्तं स्फुटं भवति । तत्‌ स्वस्थित्यर्धाच्छद्ध- मिष्टकालो भवति । स च स्पञदिप्रतो मोक्षात्‌ पृष्ठतः । तस्मिन्‌ कले नतिसंस्ृतं शरं पुनः करत्वा प्रासोनभानेक्यदलस्य वर्गावक्ेपकृत्येत्यादिना फलं साध्यम्‌ ! तत्‌ फलं पुनः स्फुटं कर्तव्यम्‌ । एवं यावदिष्टकालः स्फुटो भवति त।वदसक्रत्कमं ।

अत्रोपत्तिः--भुजानथने पूरवोक्तेव । - तत्स्फ्टीकरणे प्रोच्यते । यथा चन्ग्रहणे स्थित्यधं शरमानक्याधंयोवर्गान्तरादु दृभूतं तथेहाप्यानोतम्‌ । तदस्फुट म्‌ । लम्बनसंस्कारे छते स्पशं- मध्यग्रहुकालयोरन्तरं तत्‌ स्फुटं स्थित्य्‌ । लम्बनान्तरसंस्कुतमित्यथंः । भुजो हि स्थित्यधं- सम्बन्धेनागच्छति । यथा चन्द्रग्रहे मध्यममेव स्थित्यधंम्‌ ! तत्सम्बन्धेन यादुजञो भुजस्तत्रागच्छति तादृशोनेहापि भवितव्यम्‌ । वासनायारुल्यत्वात्‌ । अथ च वौष्टेन निष्नाः स्ितिखण्डकेनेत्यवं यदानी१ते तदा स्फुट स्थित्यधं वीषटं कूत्वा गणक आनयति तदा स्पुटस्यित्यथंसम्बन्धो भुनः स्यात्‌ । यसावसम्धक्‌ । अतस्तस्य तत्कालस्पुटशरजनितस्थत्यधंसम्बन्धीकरणायानुपातः । यदि स्फुट स्थित्य्धेनतावान्‌ भुजस्ता तत्क।लजनितस्फट शरभवस्थित्य्धेन करिभिति । फलं स्फटो भजो भवति । एतदेव विपरीतं कमं ग्रासात्‌ कालानयने । यतो प्रासोनमानैक्यदलस्य वर्गादित्यादिना यत्‌ फलमागच्छति तन्मध्यमं स्थि्यधं वीष्टम्‌ । तत्‌ स्फटस्थत्यर्थाद्यावद्विशोध्यते तावदसभ्यगिष्ं भवति । अतस्तस्य फलय स्फुटस्यित्यधंपरिणामायानुपातः । यदि मध्यमस्थित्यवेनेतावत्‌ फलं तदा स्फुटस्थि्य्धेन क्रियदिति । अत्र यत्लभ्यते स्फृटं फलं तस्मिन्‌ स्फ्‌ ट स्थित्थ्धच्छिधिते स्फुटमिष्टमवरिष्यत इत्यथः

इदान चाद्योक्तदवारेण विज्ञषोऽभिधीयते व्याख्यायते च-- शरिवृकूक्ेपाथं यद्विन्निभलग्नेषुणात्र संस्करणम्‌ । जिष्णुजमतं तदुक्तं न सन्मतं वच्मि युक्तिमिह्‌ । १५ यत्रा्षोजिनभागास्तत्राकेनद तुलादिगावुदये । पातः क्रिल गृहुषुकं सममण्डलवत्‌ तदापवृततं स्यात्‌ ॥।२। अर्काल्लिम्बितचन्द्रो न जहात्यपमण्डलं ह्यविक्षिसः । वित्रिभरशरसंस्कारान्नतिरत्रायाति सा व्यर्था ।३।

मन रवि ककेपधनुवित्रिभयग्नोतयक्षरेण संस्कृतं ज्ञशिवृककषेपधनुभवतीति यदुक्त" तदृश्रह्य-

पस्य मतं न _मन्मतम्‌ । तदयुक्तमिव प्रतिभातीति भावः । तत्‌ कथमयुक्तमिति तदथं भाह्‌ ।

सि०-३५