पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ सिद्धान्तशिरोमणौ ग्रहगणिते

"स्थित्यद्धोनान्वितातपराग्वत्‌ तिथ्यन्ताल्लम्बनं पूनः ।

प्रासमोकषोद्धवं साध्यं तन्मध्यहरिजान्तरम्‌ ॥

भपराक्कपालेऽधिकं मध्या ूवेतमग्ग्रहणं यदि ।

मौक्षिकं लम्बनं हीनं पर्चाद्धे तु विपयंयः ।

उतदा मोक्ष ।

स्थितिदले देयं प्राग्‌ ग्रहणे तथा--

इत्यनेन सूयंसिद्धान्तोक्तं स्पष्टस्थितयद्तुल्यैवात्र स्पष्टस्थितिर्जाता । एकादश- नतवटीषु परममसङृत्परकारेण मध्यलम्बनं भवति । तस्मात्‌ पूर्व पूवंकपालेऽपि स्पर्शा- लम्बनं हीनं तदा स्पर्शस्थितिदले शोध्यमित्येव बीजक्रियया भवति । सूरय॑सिद्धान्ते्ये- तदपि प्रोक्तम्‌ । ““हरिजान्तरकं शोध्यं यत्रैतस्माद्‌ विपयंयः कपारुभेदेन स्थितयोः स्प्दाकालमध्यकालयोमंध्यकालमोक्षकालयोर्वान्तरात्‌ स्पष्स्थित्यद्धं बीजक्रियया साध्यमानम्‌ ।

“एतदुक्तं कपालैक्ये तद्धोदे लम्बमैक्यता ।

स्वेस्वे स्थितिदले योज्या ।

. . इति सुयसिद्धान्तोक्त्या तुल्यमेव भवति ! जवर स्वे स्वे स्थितिदले स्पािके मक्षिके इत्यथः । ` मध्यस्थत्यदद्विलकषणे स्प्दमौक्षिकस्थितिदले भवतः । अन्यद्वासना- भाष्ये स्पष्टतरम्‌ ॥ १५-१६।

श्रीमत्कौद्धगवासिकेदावसुतप्रा्ताववोधाद्‌वुवाद्‌ भदराचायंसुतादिवाकर इति स्याताज्जनि प्राप्तवान्‌ । यः कृष्णस्तनयेन तस्य रचिते सद्रासनावाप्तिके सत्सदधान्तशिरोमणेरयमगात्‌ पर्वाधिकारः स्फुटः ॥ ` इति नुर्सिहकृतौ सूयंग्रहणाधिकारः ॥ इदानीं विशेषमाह --

शेषं शशाङ्गरहणोक्तमत्र स्फुटेषुजेन स्थितिखण्डकेन ।

हतोऽथ तेनैव हतः स्फुटेन बाहः स्फुटः स्यादुप्रहेऽ्र भानो; ॥१८।

ग्रासा कालानयने फलं यत्‌ स्फुटेन निनं स्थितिखण्डकेन ।

स्फुटेषुजेनासदुद्धतं तत्‌ स्थितयर्धशुद्धं भवती्टकालः ॥१९। सू० सि° ५ म० १४ इलो० । 'स्थित्यर्घोनाधिकात्रा--^.--- ” इ० मु पु०। सूर सि०५अ० १५ इलो० । सू० सिर ५अ० १६ इ्लो० ॥ सू० सि ५अ० १६ स्लो० । 'तरतस्याद्विपयंयः" ६० भु० पु० ।

„ सूण०स्सि० ५ म० १७ इलो० ।

> ^ + र