पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूयंग्रहणाधिकारः २७१

अत्रोपपत्तिः--स्थित्यर्धानयने पूरवोक्तंव । तत्स्फुटीकरणे प्रोच्यते । गणितागतो हि दर्शन्तकालो मध्यग्रहुकालो भवितुमहंति । चनद्राकंयोस्तत्र॒ तुल्यत्वात्‌ । स्थितयर्धेनोनो वर्शान्तकालः स्पंकालो भवति । युतो मोक्षकालः ।

मथ च द्रष्टुः कवरघोच्छतस्ाल्लम्बनमुत्यक्षम्‌ । भतस्तेन संस्कृतो दन्तो मध्यग्रहकालः स्फुटो भवति । एवं स्पशोकालोऽपि तत्कालजनितलम्बनेन संस्कृतः स्फुटो भवितुमर्हति । या युक्तिम्यग्रहुणकालस्य लम्बनसंस्कारे सेव स्प्मोक्षसंमीलनोन्मीलनकालानाम्‌ । किन्तु स्पश्ंकालस्यं लम्बनसंस्कारे क्रियमाणे कालान्यत्वाच्छरः किचिवदन्यथा भवति । नतिश्च किचिदन्यादश्षी 1 तत्सं्कृतिभवं स्थित्थधंमपि किचिवन्याृ चम्‌ । गतस्तेनोने गणितागते दानति तल्लम्बनं चनमृणं वा कतुं युज्यते । अत. उक्तं॑/तत्कालोत्थनतीषुसंस्कृतिभवस्थित्यधंही नाधिक इत्यादि । यद्यसङ- द्विधिना लम्बनं तवा पुनः पुनलंम्बनं नतिश्च । तया तत्कालशञरः स्फुटः स्थित्यर्धायं किल क्रियते । तदा स्थित्यघं स्फुटं भवति । तदा तत्कालजरोऽपि स्फुटो भवति । स एव स्पाशिकः शर इति वेदितव्यम्‌ । यद। पुनः सकृद्विधिना लम्बनं तदा पुनः पुनः शरस्य नतेश्राकरणात्‌ स्पाक्षिकः शरः पुनः कतुं युज्यते । अत उक्तं “करितवन्न बाणावनती पुनश्च तात्कालिकाभ्यां विधुवित्रिभाभ्यामिति ॥ १५-१७ 1

वा० वा०-स्पशंमोक्षकालन्ञानमाह्‌-तिथ्यन्तादिति । स्पष्टा स्पशंस्थितिः कियती कियती च मोक्षस्थितिरित्याह-त्न्मध्यकालान्तरयोरित्ि। इयं स्यष्टस्थितिः सू॑सिदधान्तोक्तसपष्टस्थियदधतुल्यैव भवतति । सा यथा--प्रथमं तु तिथ्यन्तोऽसकृत्सा- धितलम्बनसंस्कृतो जातो मध्यकालः । एतन्मध्यकालौत्यनतीषु संस्कृत्तिभवं स्थित्यद्धं मध्यमस्थत्यद्धसंजञम्‌ । अनेन मध्यमस्थितयद्धनोनयुत्तो गणितागतततिथ्यन्तः स्पंमोक्ष- कालावस्पष्टौ मवतः । अस्पषटस्पशंमोक्षकारसाधितलम्बने भवतः । अस्पष्टस्पशंमोक्ष- कालसाधितनतीपु संस्कृतिभवस्थित्यद्ं स्पशंमोक्षस्थित्यद्धं संज्ञके कृते । यदा प्राक्कपाल एव स्पशंमध्यमोक्षास्तदा मध्यलम्बनात्स्पशंम्बनमधिकं भवति मोक्षं लम्बनं हीनं

  • ्यदि मध्यलम्बनाद्‌ भवति । तत्राचायंमते । मध्यलम्बनोनो गणितागततिथ्यन्तो

मध्यकालः स्यात्‌ ।

बीजक्रियया लिख्यते । म० ल० ग० ति० १। अयं मध्यकालः | स्पशंकालः । स्पशस्थतयरद्धोनो गणितागततिथ्यन्तः स्पदंलम्बनेनोनः स्पशंकालः स्यात्‌ । स्प० छं० १ स्प० स्थि० १ ग० ति० १ अयं सशंकालः। एवं जातयोः स्पशंमध्यकालयोः 'संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः" इत्यनेन मध्यकालात्‌ स्पशंकारे शोधिते जातं स्थित्यद्धं स्पाशिकम्‌ । एवं मोक्षकारः मो लं० मो० स्थि० १ ग० ति० १ अस्मान्मोक्षकालान्मध्यकारे शोधिते जातं मौक्षिकस्थित्यद्धम्‌ । अपरक- पाले कम्बनं धनम । तत्र स्पशंलम्बनं मध्यलम्बनाद्धीनं मोक्षलम्बनमधिकमिति पूवंक- पालादत्र विपयंयः ।


१. इदं क ल प° नास्ति।