पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० . सिद्धान्तशिरोमणौ ग्रहगणिते

दर्शान्ते गणितागते धनमृणं वा॒तद्विधायासकृज्‌-

जेयो ्ग्रहमोक्षसं्समयादेवं क्रमात्‌ प्रस्फुटो ॥ १५।

तन्मध्यकालान्तरयोः समाने स्पष्टे भवेतां स्थितिखण्डके च ।

दरशान्ततो मदंद्लोनयुक्तात्‌ संमीलनोन्मीरनकाल एवम्‌ ॥ १६ ।

सकृत्मकारेण विरम्बनं चेत्‌ सकृत्‌ स्फुटौ प्रग्रहमोक्षकालो ।

किंत्वत्र चाणावनती पुनर्च तात्काछिकाम्यां विधुवित्रिभाम्याम्‌ ।१५७।

वा० भा०- प्रथमं यो गणितागतस्तिण्य्तस्तस्मात्‌ स्थितिदलेनोनाधिकाल्लम्बनं साध्यम्‌ । स्पशे स्थितिदलनोनान्मोक्षेऽधिकादित्ययंः । भत्र किल स्पंकालः साध्यते । तत्र गरणितागततिभ्यन्तात्‌ स्ित्यर्ोनात्‌ प्ागबरलम्बनमानीय तदन्टं स्थापयित्वा तद्गणितागते तिथ्यनते स्थितिदलेनोने धनमूणं वा कायम्‌ । स स्थलः स्पदकालः । तन्मध्यकालयोरन्तरं स्थूलं स्थितय्ध॑म्‌ । तज्जनितफलोनात्‌ समकलेन्धोः शारस्तत्कालविन्निभजनितया नत्या संस्कृतस्तस्मात्‌ स्फुटविकषेपात्‌ पुन स्ित्यधंम्‌ । तेन स्थित्य्धेन गणितागते दशान्त उने तल्लम्बनं चनमृणं वा कार्यम्‌ । एवं कृते सति यावान्‌ कालस्तावान्‌ स्पंकालः । एवमसकृदिति । स्पशंमध्यग्रहकालयो- रन्तरं स्पाशिकं स्थित्यथं जेयम्‌ । स्पदांकालात्‌ पुनरंस्बनमानीयानषटंस्याप्यम्‌ ।

मथ स्पाशिकरिथत्यंघटीफतेन चन्द्मूनोकृत्य 9 दारः साध्यः । अनन्तरानीतविनत्रिभ-

लगनाक्षतिश्च । तया स्फुर ताच्छरात्‌ पुनः स्वित्यथम्‌ । तेनोनिते गणितागते दक्ाभति तल्लम्बनं धनमृणं वा कार्यम्‌ । एवं स्फुटः स्पकंकालः । असङृदिति यावदविकेषः ।

( मोक्षिकाथं मध्यग्रहुकालोत्यस्थितिः स्षमक्षलोत्यतिथ्यन्ते योज्या ॥ तत्रासषल्लम्बनान्तर- श्रभवस्थत्या गणितागततिथ्यम्तो युतः सा भोक्षस्थितिरस्पष्टा । तल्टम्बनान्तदारोत्यस्थित्या वारं वारं. पूवंदशम्तो योज्यः । एवं स्थिरलम्बनान्तशरोत्थस्थितिमोक्षस्थितिक्ेया । सेव मोक्षिकम्‌ )२ ।

एवं स्थितिदलेनाढचाद्गणितागतःन्मोक्षकालोऽपि । तत्र॒ चन्द्पाततात्कालिकीकरणे

फलं धनम्‌ । एवं मोक्षमध्यम्रहकाल्योरन्तरं मोक्तिकं स्थित्य्‌ । एवं मवंदलेनोनाद्गणि- तागतात्‌ संमीलनक्ालः । मदं दलेन ॒युक्तादुन्मीलनकषालः ! संमीरनमष्यग्रहकषालयोरन्तरं भ्रमं स्फुटं मरदधिंम्‌ । उन्मीलनमध्यग्रहकालयोरन्तरं द्वितीयम्‌ । यद्सङ्ृ्टिथिना लम्बनं करियते तदेवम्‌ । यदा पनः सकृद्विधिना लम्बनं तदा स्यकंकालो मोकषकालोऽपि सकृदेव स्फुटो भवति । किम्ु तत्रायं विक्षेषः । स्यशंकाले मोक्षकाले वा॒पुनवित्रिभलग्नं कृत्वा तस्माननतिः साध्या । तया तत्कालमवो विकतेपः संस्कृतः सन्‌ स्छुटः स्पाशिकः । मोक्षिको वा स्फुटो भवति । न चेदेवं तदा स्थूलः । १. अत्र श्रीम० देवः--

चन्द्रमूनीकृत्येत्यत्र मध्यग्रहकालिकं चन्द्रभूनीकृत्येति ज्ञेयम्‌ । २. अत्र बापुदेवः--

मोषिकाथंमितिप्भृति मौल्िकमित्यन्तं केनचिद्‌ प्क्ि्मिति प्रतिमाति 1