पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूय॑ग्रहणाधिकारंः २६९

तवाभौषटेस्मिन्‌ किमिति ) भत भुक्त्यन्तरपञ्चदशांशो गुणस्तिज्या हरः । गुणकहरौ गुणका्षेना- पवितो । जातं गुणकस्याने द्वयं २ हरस्याने विवन्द्राः १४१। एवं वृहज्ज्यकाभिः । लघुज्यका- भिस्तु गुणकस्थाने हयं २ हरस्थनि किशिन्यूनाः पञ्च ४।५१५। ते सुखाथं पञ्च कृता; ५। अतस्तत्‌ फलं स्वषटयंशयुतं कृतम्‌ ॥११२-१२२३ 1

इदानीं स्थूले लम्बनावनती सुखाथेमाह-- त्रिभोनलग्नस्य दिनार्धजाते नतो्रतज्ये यदि वा सुखार्थम्‌ ॥१३। दृकुकषपशकू्‌ परिकल्प्य साध्य' स्वल्पान्तरं रम्बनकं नतिश्च ।

वा० भा०--त्रिभोनलग्नं चन्द्रं प्रकल्प्य तस्य क्रान्तिः ` शरश्च साध्यः । तेन हारेण कान्तिः संस्कार्या । सा तस्य स्फुटा कराम्तिः । पलावलम्बावपकनेन संस्कृतावित्यादिना नतांशा उक्ताश्च कार्याः । तज्ज्ये वित्रिभकलग्नस्य दिनाधंजाते नतोकनतज्ये यथाह धोब्रह्मगु्ः--

वि्निभलग्नापक्रमविक्षेपाकषांशायुतिवियुतेः 1

इत्यादि । अवोन्नतज्यां वित्रिभलग्नकषद्कु' नतज्यां चन्द्रदषक्षेपं च परिकतप्योक्तवत्लम्बनं स्वत्पान्तरमवनतिश्च सुखः्थं साध्या । त

अत्रोपपत्तिः - विन्निभलग्नशद्कोरासन्न एव दिनाधं शङ कुस्तद्‌द्र्यासन्नो दुक इति भावः । श्ञेषोषपत्तिः कथितेव ।॥ १२१-१३१।

इदानीं नतेः प्रयोजनमाह -- स्पष्टोऽत्र बाणो नतिसंस्कृतोऽस्मात्‌ प्राग्वत्‌ प्रसाध्ये स्थितिमर्दखण्डे ॥१४।

वा० भा०--अत्र ग्रहणे यः पुवंवच्छर आगच्छति । सौ नत्या संस्कृतः सन्‌ स्फुटो भवति । अत्ेतदक्तं भवति । गणितागतो दर्शान्तकालो लम्बनेनासङकत्‌ स्फुटीकृतः स किल ग्रहम- ध्यकालः । तत्र तात्कालिकं सपातं चन्द्रं कृत्वा विक्षेपः साध्यः । अथ स्थिरलम्बनकाले यद्वि- त्रिभलग्नं तस्मादवनतिः साध्या । तया स विक्षेपः संस्कृतः । स मध्यग्रहणविक्ेपः स्फुटो भवती- व्यवगन्तव्यम्‌ । ततो मानाधंयोगान्तरयोः कृतिभ्यामित्यादिना स्थितिम्दखण्डे साध्ये ।

अत्रोपपत्तिः--चन््रस्थाने कऋराम्तिमण्डलयोरम्तरालं विक्षेपः ! चन्द्रो विमण्डऊ रविः ऋान्तिमण्डलेऽतस्तयोविकषेपो याम्योत्तरमन्तरम्‌ , परं यदि भूगभंस्थो द्र ! यवा तु क्वधेनो- च्छितो भपृष्टस्यस्तव! रविकक्षामण्डलाच्चन्रक्तामण्डलमधो दृब्षपवशञाल्लम्बितं भवति । तद्याम्योत्तरभावेन यावता लम्बितं तावती नतिस्तदप्राच्छरोऽतस्तया शरे संस्कृते स्फुटमकेन्रो- रन्तरं भवति । स एव स्फुटश्षरः । पथोक्त' गोले --

याम्योत्तरं शरस्तावदन्तरं शदिसु्ंयोः । नतिस्तथा तया तस्मात्‌ संस्कृतः स्यात्‌ स्फुटः शरः ॥

इति । स्थित्यरध॑म्दधंवासना प्रागुक्तव ॥ १४।

इदानीं सपशंमुक्तिसंमोलनोन्मीलनकाला्थमाह --

तिथ्वन्ताद्गणितागतात्‌ स्थितिदलेनोनाधिकान्लम्बनं

तत्ारोत्थनतीपषूसंस्कृ तिभवस्थत्यर्धदीनाधिके ।