पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ सिद्धान्तकषिरोमणौ ग्रहगणिते

दक्षिणतः । तदा तिरश्चीनत्वात्‌ कऋरान्तिवत्तस्य तत्रस्थो रविद्‌डमण्डलगस्यावलम्बितः क्रान्तिवृत्ता- दक्षिणतो यावतान्तरेण दृश्यते तावती तस्य नतिः । एवं वित्रिभलगनं यदि छा्धा्ततमुत्तरतस्त- दोत्तरा नतिः 1 एवं चन्द्रस्थापि नतिः । किन्तु चन्रकक्षामण्डलं विमण्डलमेव क्ष्यम्‌ । यत- श्चन्द्र विमण्डके श्र मति । भतः खार्धाद्विमण्डलं यावता नतं तावच्चनद्वृक्कपस्य चापम्‌ । तज्ज्या तददृक्षेपः । एवं दृक्ेपवशाएत्‌ तिरश्चीन स्थिते विमण्डले सति दृडमण्डलगत्या विलम्बितस्य चन्द्रस्य विमण्डलेन सह ` यदन्तरं दक्िणोत्तरं सा चन्दरनतिस्तस्य दुक्क्षे- पावागच्छति ॥१०-१०१।

वा० वा०--हकृक्षेपानयनमाह्‌--हरज्यैवेति । त्रिभोनलग्नशरसंस्कारो ब्रह्म गुप्तमतेनोक्तो न स्वमतेनेति वेदम्‌ ।

अत एव वासनाभाष्ये स्पष्टं वदति । शशिकूक्ेपाथंमिति । त्रिभोनलग्नशरा- संस्करणे च युक्ति वदति यत्राऽक्षो जिनभागा इति स्पष्टं भाष्यम्‌ । १०-१०३ ।

इदानीं द्क्धेपान्नतिसाधनमाह -- दृकू्ेप इन्दोनिजमभ्यथक्तितिथ्यंसनिष्नौ तरिगुणोद्धतौ तौ ॥११। नती खीन्द्रोः समभिन्नदिक्त्वे तदन्तरैक्य तु नतिः स्फुटात्र ।

वा० भा०- तौ चदद्राकंयोदकषेपौ स्वष्वमध्यभुक्तिपञ्चदशादोन गुणितौ त्रिज्याभक्तौ फले तयोरनेती भवतः । तयोरनत्योः समदिदोरन्तरं भिन्नदिशोर्योगो रविग्रह स्फु टा नतिभंवति ।

अ्रोपपत्तस्त्रेराशिकेन । यदि च्रिज्यातुत्येन दृक्श्ेपेण परभा भुक्तिष्चदशांशतुल्या नति- लभ्यते तदेष्टेन क्रिम्‌ । फलं नतिकलाः । अथ तयोनंत्योर्योगवियोगक्रारणमुच्यते । यस्थां दिशि चन्द्रो नतस्तस्यां दिश्ि यदि रबिस्तवा नत्योरन्तरेण चनद्राकंयोरन्तरं ज्ञातं भवति यदा भिन्न विज्ञो नती तदा तयोर्योगेन चन्द्राकंयोरन्तरमुत्यद्यते ॥१०१-१११।

इदानीं स्फुटनतेरेवानयनमाह --

दुकूकषेष इन्दोद्िगुणो विभक्तः चन्द्रैः १४१ स्फुटैवावनति्भवेदया' ॥१२। लघुज्यकोत्थो द्विगुणोऽक्षमक्तः षष्टयंशयुक्तोऽवनतिः स्फुटा वा । वा० ्ा० चन्द्रस्य दुक्केपो द्विगुणो भूशक्रः १४१ भाजितः फलं स्फुटेवावनतिः 1 यदि लघुष्यकोत्यो विधुदृकषषपस्तवा द्विगुणः पञ्चभक्तः फलं स्वषषटधंशयुक्तं स्छुटेवावनतिभवेत्‌ । अत्रोपपततिः-- तत्न स्वल्पान्तरत्वाच्छशचदृककछेपतुल्यमकंदृकेपं परिकल्प्य भुक्त्यन्त- रपञ्चदशांशेनानुपातः । यदि त्रिज्यातु्ये दुक्शोपे भुक्त्यन्तरपञ्चदशांदाभिता स्फुटा नतिलंभ्यते


१. अत्र बापूदेवः-- त्रिमोनकग्नग्रहयोवियोगज्यका त्रिभोनाङ्गनरेण निघ्न । विभाजिता ज्ञेचरदग्ज्यया सा हता च टग्म्बनकिति कामिः ॥ भक्ता कलाभिः स्फुटलम्बनस्य फलस्य चापं नवतेविशोध्यम्‌ ॥ शेषं स्फुटः स्यान्नतिसंस्छतेषुस्ताभ्यां नतेर्ञानमतिप्रसिद्धम्‌ ।॥