पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूयंग्रहणाधिकारः २६७

प्रथमं कक्षावलयं कृत्वा परमलम्बनज्योज्चरेखायां नीचोन्मुखी देया 1 यतोऽत्र चन्द्रो-` ऽधो रम्बितस्तस्मातपरतिमण्डलं कायम्‌ 1 अत्राऽधोवृत्ते प्रतिमण्डले उ्वंरेवायां तिभोनलगनमुच्चस्थाने देयम्‌ । प्रतिमण्डलतियंग्रेखायां रग्नं ततो राशयः, अङ्वयाः । रविरपि प्रतिमण्डले स्वस्थाने देयः । तततः प्रतिमण्डलतिंग्रेलाकंयो- रूध्वधिरमन्तरं [ ररनार्कान्तिरदोर्ज्या भवति^ ] ।

कग्नार्कान्तरकोटिज्या या सैव त्रिमोनलग्नार्कान्त रदो्ज्या । कक्षामण्डलमध्या- तपरतिमण्डलस्थाकंगामिसूत्रं कण: । रग्नार्कान्तरदो्ज्या, परान्तरतुल्या कोटिः कक्षा- तिय॑गरेखाक॑योरन्तरम्‌ । रुगनार्कान्तरद्ज्यां भुजः। कक्षावृत्तपरिधौ कणंसत्रं नेयं तत्र लगति तस्य कक्षामण्डलस्थाकंचिहूस्यान्तरं लम्बनमिति सव॑मुत्पद्यते । वस्तुतस्तु चन्द्राकंयोगः सर्वैरप्येकदैव दृद्यते । यस्मिन्‌ कालविरेषे भवति स कालः कस्य- चित्सरयोदयकारःकस्यचित्ूर्योदयात्‌ घटीचतुष्टयकाल इति ह्गभंसूत्रमेदोपाधिना कारभेदः सूरयमेषसंक्रमणवत्‌ । यथा च यदा रोये संक्रमणमक॑स्य तंदा मध्याह्ं संक्रमणमित्ति यमकोटिस्था मन्यन्ते तद्वदित्यथंः ॥\ ८-९ ॥

अथ नत्य्थमकेन्रोद्‌ क्ेपावाह--

=. वित्रिभग्नशङ्क म

दृगज्येव या टोः स एव दुक्क्षप इनस्य तावत्‌ । सौम्येऽपमे वित्रिभजेऽधिकेऽकषात्‌ सौम्योऽन्यथा दक्षिण एव वेयः ॥१०। चापीकृतस्यास्य तु संस्कृतस्य प्रिभोनरग्नोत्यशरेण जीवा ।

बा० भा०-- पुर्वाधं सुगमं प्रागेव व्याख्यातम्‌ । सोऽकंदुककषेपः सौम्यो याम्यो वेति ज्ञानायोच्यते । तत्र वित्रिभलग्नस्यापमे सोम्येऽक्षांशेभ्योऽधिके सति सोम्यो ज्ञेयः । इतोऽन्यथा याम्यः 1 अथ तस्य दृक्क्ेपस्य धनुः का्ंम्‌ । वित्रिभलग्नं चन्द्रं प्रकल्प्य सपाततात्कालिकचनदर- ोरज्येत्येवं विक्षेपः साध्यः । तेन वित्रिभलग्नविक्षेपेण तद्‌द्क्क्षेपधनुः संस्कायंम्‌ । एकदिशोर्योगो भिन्नदिशोरन्तरमित्यथंः । संस्कृतिवज्ञाच्चन्द्रदक््षेपस्य दिक्‌ । तस्य जीवा दुक्शेप इन्दोरित्यभ् सम्बन्धः 1

अर््रोपपत्िः - वित्रिभलग्नं कान्तिवृत्ते तद्श्रमवज्ञात्‌ कदाचिदुक्षिणोत्तरवृ्तात्‌ पुवंतः कदाचित्‌ पश्चिमतो भवति । ययुदयलग्नमुत्तरगोले तदा पूर्वतो भवति । तदन्यथा पश्चिमत इत्यथः । खार्वाद्ित्रिभलग्नोपरिगतं दृक्कषमण्डलं यत्र॒ वित्निभे लगति तत्लार्धान्तरेऽकंद्क्छ्ेप- चापांकषाः । यत्र विमण्डले लगेति तस्वार्थान्तरे चभद्रदृकषेपचापांशाः । तज्ज्ये तयो कपौ यथाह श्रीमान्‌ बरह्यगुस :--

दुक्श्ेपमण्डले युक्तं । अपमण्डलेन भानोशचन्द्रस्य विमण्डलेन युते । इति

यदा क्रक्षामण्डलं खमध्ये भवति तदा तस्य दृड्मण्डलाकारत्वा्यन्न कुत्र स्थितोऽपि ग्रहो लभ्बितोऽपि कक्षामण्डलं न त्यजति ¦ अतोऽत्रावनतेरभावः ॥ यदा खार्धाक्लतं विचत्रिभलग्नं

१. अयशंशो नास्ति ग पुस्तके 1