पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ सिद्धान्तशिरोमणौ ग्रहगणिते

इदानीं सङृत्प्रकारेण लस्बनमाहं-- तरिभोनलग्नस्य नरसिभू १३ घ्नो दन्तैः ३२ विभक्तः परसंक्तकः स्यात्‌ । रग्नाकैयोरन्तरकोष्दोज्यँ विधाय दोर्ज्यापरयोवियोगात्‌ | ८ ।. खध्नाद्युतात्‌ कोटिगुणस्य त्या मूलं शरुतिः कोटिगुणात्‌ परष्नात्‌ ! श्रुत्या हृताल्लन्धधनुः कला यास्ते वासवो लम्बनजाः सकृत्‌ स्युः॥९।

वा० भा०-- त्रिभोनलग्नस्य यः शङ्कुः स॒ त्योदशगुणो द्ात्रिशद्भूक्तः फलं परसंजञं भवति । दर्शान्तकाले यत्लग्नं तस्मादर्कोनाद्मुजकोटिग्ये साध्ये तन्न दोर्ज्याया अनन्तरानीतंस्य च परस्य यो वियोगस्तस्मादर्गङ्कतात्‌ कोटिज्यावर्गेण युतात्‌ पदं स कणं । कोटिज्यापरयोर्घा- तात्‌ तेन करणेन भक्तात्‌ फलं तस्य चपि यावत्यः कल्स्तावन्तो लम्बनासवः सकृदेव भवेयुः ।

अत्रोपपत्तिः-- यदि त्रिज्यातुल्ये वित्रिभलग्नशङ्ौ परमलम्बनउ्था लभ्यते तदेष्टशद्ौ का इति । तत्न संचारः 1 यदि परमलम्बनञयातुल्यगुणकेन ज्नग्या हरस्तदा घ्रयोदशगुणकेन कः 1 फलं द्ात्रिशत्‌ । तस्य परसंज्ञा कृता । अधोधःस्थयोरपि चन्द्राकंयोः क्रिथोपसंहाराधंमन्यथा कल्पितं लम्बनक्षत्रम्‌ ।

तत्र तावत्‌ परमं लम्बनमुच्यते । घतल्ो घटिकाः किल परमं लम्बनम्‌ । तत्‌ तु त्रिज्यातुल्ये वित्रिभलग्नशङ्खौ । तासां घटीनां यावन्तोऽसवस्तावत्य एव चतुविदातिभागानां कला भवन्ति ! अतस्त्रिज्यसंभूतक्रान्तेः कलानां तुल्यास्तदा परमलम्बनासवो भवन्ति । यदा पृनवित्रिशलानशङ्‌कुस्तरज्यातोऽल्पो भवति तदा तन्जनितकरान्तेः कलानां तुल्या भवन्ति ! अतो विन्निमलानशङ्‌कुजनिता क्रान्तिज्या तदा परमलम्बनाुनां ऽया भवतीत्यवगन्तव्यम्‌ ।

अथ पूर्वोपरायताया भित्तर्तरपादवें त्रिज्यामिताङ्गुलक्तकंटेन वुत्तमालिर्य तन्मध्ये तियग्रेलामृध्व॑रेखां च कुर्यात्‌ । तत्‌ किल चन्द्रककनावृततं कल्प्यम्‌ । तन्मध्यादपरि परमलम्बनासुज्यान्तरे भूसंज्ञितं बिन्दुं छत्व तत्न तेनैव ककंटेनान्यद्‌वृत्तं विलिखेत्‌ । तन्मध्येऽप्यन्या तिय्रेला कार्या । ऊध्वर सेवोपरितो नेया । तत्‌ किलाकंककषावृत्तम्‌ । ते वृत्ते चक्रेधंटिकाषष्टया चाद्ये 1 उष्वरेायुतो योरपि विन्रिभलग्नसंज्ञौ बिम्ड कार्यो ततो विन्निभलग्नार्कान्तरभागे रविकक्षायां वित्रिभचगनाघनतं रविसं्कं बिन कुर्यात्‌ ! एवं चन्दरविननिभाच्चन्रकक्षायां तैरेव भागेनतं चन््रविन्ं च । ततो भूविन्दोः सकाशाच्चन्द्रविन्द परिगतं सुतं प्रसारम्‌ । तत्‌ सूत्रं यत्र रविकक्षायां लगति . ततसुयबिनद्ोरन्तरे यावत्यो घटिकास्तावत्यस्तस्मिन्‌ काले लम्बनघटिका ज्ञेयाः । एवंविे क्षेत्रस्य लम्बनस्थ साथनोपपत्तिग्रहशीघ्च फएलवदुत्पद्यते । तत्र रविकक्ां कक्षामण्डलं चन्रकक्षां परतिमण्डलं -परमलम्बनासु उयामन्स्यफलग्यां वित्रिभलग्नं सषड्भं शौघ्नोच्चं प्रकल्प्य केषा क्रियोह्या । एतदानयनं किचित्‌ स्यूलम्‌ ॥८ -९॥

वा० वा०--तस्मिन्साध्यमाने यदैकादशघटिकास्तदा घटिकाचतुष्टयं लम्बन- मायातीति सकृत्कारेण लम्बनं साधयतीति । “रुग्नाकंयोरन्तरकोटिदोर्जये इति । यथा फलानयने प्रथमं भूगर्भत्कक्षावलयं कृतं तत्र॒ श्रहोच्छेदत्वोच्वरेखा दत्ता । मध्यात्परमफलज्या उच्चोन्मुली दत्ता तत्र च त्रिज्यया प्रतिमण्डलं कृतम्‌ । तथात्र