पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू्य॑ग्रहणाधिकारः २६५

मर्थः । तरिभोनकग्ननतांशबाहुज्याया मध्यज्येति नाम कृतम्‌ । मध्यकोटिज्याऽपि भवति । स्फुटे नतांशवाहुकोटिज्ये ये त एव दृ्पहृभ्गती भवतो नान्ये मध्यमे । अन्यथा पूवं महतायासेन हकूकषेपहग्गतिसाधनं किमथंममिदध्यात्‌ ।

सौरे तु त्रिभोनग्नशद्कुवरोन लम्बननती साधिते । म्बनाभावस्तु मध्य- लर्नतुलयेऽके उक्त इति वैषम्यम्‌ । अतर त्रिभोनलग्नवशेनैव सर्वं साधितमिति युक्तम्‌ ।

इषटापर्वाततितां पृथ्वीं कक्षे च दारिसूरययोः । भित्तौ विलिश्य तन्मध्ये तियंगरेखां तथोध्व॑गाम्‌ । भएकं भूमध्यतः सूत्रं नयेच्चन्द्राशुमण्डलम्‌ । दरषटु्षठगादन्यद्‌ ष्ट्रं तदुच्यते ॥ दक्सूत्राल्लम्बितश्चन््रस्तेन तल्लम्बनं स्मृतम्‌ । कक्षयोरन्तरं यत्स्यात्‌ वित्रिभे सर्व॑तोऽपि तत्‌ ॥

याम्योत्तरं नति इति गोले स्पष्टमुक्तम्‌ । तदशंनाथं न्यासः । रविदग्ज्याकणंः । त्रिभोनलग्नदग्न्या भुजः, हङ्नतिः कोटि इति लम्बनानयने क्ेत्रमुपकल्पितम्‌ । एवं निभोनरुग्नर्ज्यासाधितनतिकिप्ताः भुजः । रविदग्ज्यासाधितहग्लम्बनकलाः कणेः । हद्नतिसाधितस्पष्टरम्बनकलाः कोटिरिति च । अत्र तरिभोनलग्नण्नयावगंस्य रविह- ग्यावर्भस्यान्तरं हद्नतिवगं इति स्पष्टम्‌ । तत्र दण््यावरगो नाम शद्ुवर्गोनस्विज्यावगं इत्यनेन दृश्ज्यावर्गावानीय संशोध्यमानं स्वमृणत्वमेति' इत्यनेन यावदेव शङ्कुवरगान्तरं तावदेव हर्ज्यावर्गान्तरमुत्पद्यते । त्रिज्याचतुर्थाशभक्तं रवित्रिभोनलग्नदगज्ये हृग्लम्बन- नतिसंज्ञे भवतस्तयोवं्गान्तरं स्फटलम्बनलिप्ता इत्युक्तं 'शङ्कोस्तयोग्गुणयोरनेन' । एवमाचार्येण धीवृद्धिदटीकायामन्यल्लम्बनक्षेतरमक्तम्‌ । रविकक्षाव्यासाद्धं भुजः । भूगभंभूपषठक्षितिजान्तराले भूव्यासाद्धं कोटिः भूगर्भादुभूपषठक्षितिजपयंनतं सूत्रं कणः |

एवं भूगर्भस्थे चन्द्रे चन्द्रकणंयोजनानि भुजः । भूव्यासाद्धं कोटिः प्राग्वत्कणः 1 एवं रबिचनद्रयोजनकर्णान्तरं भुजः । रुम्बनयोजनानि कोटिः । वर्गेक्यपदं कणः । रवि- कणंयोजनतुल्ये भुजे भृव्यारद्धं कोटिस्तदा रविचन्द्रयोजनकर्णान्तरतुल्ये भुजे का कोटि- रिति। लम्बनयोजनानि चन्द्रकक्षायाम्‌ । ततश्चन्द्रकर्णेन तरिज्यामिताः कलास्तदैताभिः किमिति परमलम्बनकलाः ॥ ४८।४५ ॥ भवन्ति । गत्यन्तरकलाभिः षष्टिवटिकास्त- दैताभिः किमिति परमलम्बनघटिकाः भवन्ति । लम्बनं पूर्वापरमन्तरमिति तिथौ संस्क्रियते । नतिद॑क्षिणोत्तरमिति शरे संस्क्रियते । लम्बनमसकृत्साध्यम्‌ ।। २-७।

१. सि० हि° गो० ्रहणवा० १२१ो०।

२. सि० शि० गो० प्रहणवा० १४-१५ इलो० ।

३. सि० शि० गो० ग्रहणवा० १६ दलो० । सि०~३४