पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण सिद्धान्तशिरोमणौ ग्रहगणिते

गभसूतरे सदा स्यातां चन््ा्को समलिस्िकौ ।

दृषसूत्राल्लग्बितचन्द्रस्तेन तत्लम्बनं स्मृतम्‌ ॥

वुगगभसूत्रयोरेक्यात्‌ खमभ्ये नास्ति लम्बनम्‌ ।

अय याम्योत्तरायां तु भित्तौ पू्ोक्तमार्खित्‌ ।

ये कक्षामण्डले ते तु लये दृकधेपमण्डले 1

त्रिभोनलग्नदृग््या या स दुक््षेपो द्वयोरपि १ ॥

तच्चापांशेनंतौ निनद कृत्वा विधरिभसंञकौ ।

भ्राग्वदूदुकसुत्रतशचन््वित्रिभस्थ नतिनंतिः ॥

कक्षयोरन्तरं यत्‌ स्याष्ित्रिभे सवंतोऽपि तत्‌ ।

याम्योत्तरं नतिः सात्र दृकूक्षेात्‌ साध्यते ततः ॥

यत्न तन्न नतादर्कादधश्चनद्रावलग्बनम्‌ ।

तददुमृ्तेन्तरं चन्द्रभान्बोः पूर्वापरं तु तत्‌ ॥

पूर्वापरं च याम्योदग्जातं तेनान्तरद्रयम्‌ ।

अत्रापमण्डलं प्राची तत्तियंग्दक्षिणोत्तरा ॥।

यत्‌ पुर्वापरभावेन लभ्बनाद्यं तदन्तरम्‌ ।

यद्याम्योत्तरभावेन नतिसंज्ं तदुच्यते ॥

नतिहिप्ता भुजः कर्णो वृष्लम्बनकलास्तयोः ।

छृत्यन्तरपवं कोटिः स्फुटलम्बनलिप्तिकाः ॥

परलम्बनलिप्ता ६ नी त्रिज्या ३४३८ प्ता रविदुगज्यका ।

दृग्लम्बनकलास्तः स्युरेवं दृकक्षंपतो नतिः ॥

गत्यन्तरस्य 3१ तिष्यं्षः ४८। ४६ परलम्बनक्िप्तिकाः ।

गतियोजन १९५८ तिथ्यं्ञः ४९६° कदलस्य यतो मितिः 1,

सयुलंम्बनकला नाडो गत्थन्तरलवोदृधृताः ।

भ्ागग्रतो रवेऽचन्दः पञ्चात्‌ पृषठेऽवलम्बितः ॥।

शोध्ेऽप्रगे युतिर्याता गम्या पृष्ठगते यतः ।

भ्रागृणं तद्धनं पदचात्‌ क्रियते लम्बनं तिथौ ॥

याम्योत्तरं शषरस्तावदन्तरं शशिसूयंयोः ।

नतिस्तथा तय। तस्मात्‌ संस्छृतः स्थात्‌ स्फुटः शारः ।। ७ ।

वा० वा०--कदा लम्बनाभावः कथं च लम्बनं धनणं भवतीत्यत्राहु--दर्शान्त-

रग्न प्रथमं विधायेति । त्रिभोनरुग्नतुल्येऽके छम्बनाभावः स्वीकृतः सोऽपि युक्त एव । यतः क्रान्तिमण्डलस्य परमनीचस्थानं लग्ने तस्मात्‌ सप्तमे च भवत्युच्चस्थानं वित्रिभ एवेति। यैरपि मध्यलग्नतुल्येऽके रम्बनाभाव उच्यते । तैरपि त्रिभोनलग्नदगज्याश्ध- वशेन नतिलंम्बनं च साध्यते ! "नतांशबाहुकोटिज्ये स्फुटे हकूेपटग्गति रइत्यत्राय- १. त्रिमोनलम्नर्याकंडक्‌पेपोऽस्माद्िधोर्च य इति पाठान्तरम्‌ । २. हइत्यत्राप्ययकथंमिति ग पु० 1