पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्ंग्रहणाधिकारः २६३

अत्रोपपत्तिः--अत्र निष्यन्नाया बुडनतेः कोटिरूपाया घटीचतुषटयेन त्रिज्या चानु- पातः। स तदुपकरणभूतयोः शडक्वोस्तदुदृर््ययो्वां क्रियालाघवा्ं यदि क्रियते तां घटिकरात्मिकव दृङ्नतिरत्यदयते । तदेव लम्बनम्‌ । अतस्तथा कृते जातमन्यत्‌ प्रकार- द्यम्‌ ॥ ६-६६ ।

ददानीं लम्बनप्रयोजनमाह-- तत्संस्कृतः पव॑विराम एवं स्फुटोऽसकृत्‌ स ग्रहमध्यकालः ॥ ७।

वा० भा०- एवं यदरशान्तकाले लम्बनमृत्पन्नं तद्वित्रिभलग्नादूनेऽके धनमतो दर्शा- न्तधटिकासु क्षेप्यम्‌ । यदि वित्रिभादधिकेऽकं जातं तदृणं दरशान्तघटीभ्थः शोच्यम्‌ । एवमस- छल्लम्बनसंस्छृतादर्शान्तकालाट्लग्नमानीय वित्निभं च कृत्वोक्तप्रकारेण लम्बनं साध्यम्‌ । तेन गणितागतो दर्शाम्तः पुनः संस्कायंः । एवं मुहटरयावदविक्षेषः । एवं सरकृतो दर्शन्तो ग्रहूणमध्य- कालो भवति1

अत्नोपपत्तिः--अत्र चन्वकक्षाया भासम्नत्वाद्रविकक्षाया दूरत्वात्‌ कवरधेच्छितादूदषटू रविमण्डलगामि यत्‌ सूत्रं तस्मादधरचनद्रोऽवलम्बितो दृर्यते तल्लम्बनम्‌ । कराम्तवृत्ते परमो- च्चस्थाने किल वित्रिभम्‌ 1 तस्मादूनो यदः रविस्तदार्कादवरम्बित्चनदरः पृष्ठतो भेवति । चन्द्रौ हि शौघ्रगतिः । शोधने पृष्ठगते युतिरेष्या । अतो लम्बनं तिथौ चनम्‌ । यदा बिव्रिभल- ग्नादधिकोऽकंस्तवा चन््रोऽवलम्बितोऽकवग्रतो भवति । शीघ्रेऽगरगे युतिर्याता लम्बनतुल्येन कालेनातस्तत्र॒ लम्बनमृणम्‌ । एवं लभ्बनसस्कृतो दर्शान्तो ्रहणमध्यकालः स्यादित्युए- पन्नम्‌ । यदि च्रिज्यातुत्याकंदृग््यया परमा भूक्तचन्तरपञ्चवशांशतुल्या लम्बनलिप्ता ४८ । ४६ लभ्यन्ते तदेष्टयाकंदृरज्यया किमिति । फलं दृष्टम्बनकलाः । एवमनेनेवानुपातेन दृकशषे- पाश्चा लम्बनलिप्ता उत्पद्न्ते ता मवनतिलिप्ताः । ता भुजरूपाः । दृग्लम्बनकलाः कणेः । तयोवंगन्तिरपदं स्फुटलम्बनलिप्ताः । यतो दृडनत्यानयनेऽकंदगज्या कर्णो दुकछेपो भजः । अतो दुकक्षेपाज्जनितावनतिभुंजः । स्फुटलम्बनलिप्ताः कोटिः । इदमखिलं गोते लम्बनोपपत्तो कथि- तम्‌ । तद्चथा--

यतः क्वरधोच्छतो वरषा चन्द्रं पयति रूम्बितम्‌ । साध्यते कुदञेनातो लम्बनं -च नतिस्तथा ।। इष्टापर्वातितां पृथ्वीं कक्षे च शशिुयेयोः । भित्तौ वलस्य तन्मध्ये ति॑ग्ेलां तथोध्वंगाम्‌ ॥ तियंप्रेखायुतो कल्प्यं कक्षायां क्षितिजं तथा । उध्वंरेलायुतौ खां दुग्ज्याचापांशकेनंतो । छृत्वाकेनदर समूर््पात्ति लम्बनस्य प्रदशयत्‌ \

एकं भूमध्यतः सूत्रं नयेच्चण्डांशुमण्डलम्‌ ॥ द्ष्टुभ्‌" छगादन्यादृदृष्टिस्रं तदुच्यते ।

कक्षायां सुत्रयोभध्ये यास्ता लम्बनलिप्तिकाः ॥