पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ सिद्धान्तशिरोमणौ ग्रहगणिते

लम्बनं भवति । तदेव स्फुटम्‌ । ऊष्वंस्थितत्वात्‌ ऋरन्तिवृत्तस्य । भय यदा वित्रिकग्नं खार्धा- प्तम्‌ । तिरय्‌स्यितत्वात्‌ क्रान्तिवृत्तस्य तदा तत्‌ प्राच्यपरया स्फुटं लम्बनं कोटिरूपं भवति । तच्च विव्रिभलग्नशड्क्वनुपातेन तथा स्फुटं फटिरूपं कृतम्‌ । तत्‌ कथमिति चेत्‌ । तवथंमुच्यते । मघ्यलम्बनानयने त्रिज्येव वित्रिभलगनशचङ क; । ततः स्फुरत्वारथ" यः साधितो विन्रिभलग्नशङ्‌कुः स वुक्‌क्षपमण्डके कोटिस्तदृदृग्या भुजस्तिज्या कणं : । वित्रिभलग्नस्य यदवृडः मण्डलं तदृदृक्षष- मण्डलमिति गोले कथितम्‌ । अतस्त्रिज्यापरिणतया नतच्या यदानीतं तज्जातं क््णंरूपं तत्‌ कोटिरूपस्य वित्रिभलग्नशड. कोरनपातिन कोटित्वं नोतमितयु पन्नम्‌ । ` यदेव स्फुटलम्बनस्थ कोटि रूपत्वमु पन्नं तदेव प्रकारान्तरेणोपपादितम्‌ । रवेदुड मण्डले या दृष्यासा कणेरूपिणी । वित्रिमलगनस्य या दृष्या स एव दृकक्षेपः स भुजरूपः । यतः क्रा्तिमण्डलग्र च्याः सम्यण्दकषिणोत्तरं खारघाद्ित्रिभकग्नोपरिगतं वृकल्ेपमण्डलम्‌ । तत्र वित्नि- भकलनस्य या दृष्या स दुक्‌कष पः । तञ्जनिता नतिकलाशचदराकंकक्षयोरयम्योत्तरमन्तरं सरवन तुल्य मेव द्रष्टा पयति । यथोक्तं गोले-- कक्षयोरन्तरं यत्‌ स्याद्वि्निभे सवंतोऽपि तत्‌ । अतः, नतिलिसा भुजः कर्णो दृग्लम्बनकलास्तयोः । छृत्यन्तरपदं कोटि : स्फुटलम्बनलिक्तिकाः ॥ यत इदं लम्बनक्षतरमतो दृक्‌केपाकंदुग्ययोवंगान्तरपदतुत्या दुड्‌नतिभं वितु महंति परं यया स्थिते गोल क्ष त्नोपरीयं न दृद्यते । यतो वित्रिभकानाकंयोरन्तश्ज्या वित्रिभकगनशद्‌ कु ग्यासाधंपरिणता सती दृड नतिभेवति । अत एवानेनापि प्रकारेण क्षितिजस्थेऽकं परमा वृद्नति- विन्निभलम्नवाड- कुल्या भवति । अतोऽयमपि प्रकारः पुवंतुल्य एव । किन्तु दृक्ष पाकंदुरज्य- योसतुल्ये काके भुजक्णरूपे समायां भूमो विन्यस्य तदम्तरे कोटि रूपां दृङनति दयेत्‌ ! एव- मनेकविधान्धुपपत्यनुसारेण कष त्राणि परिकल्प्य धूलोकर्मोपसंहारमार्याः कुव॑ते । अथ प्रस्तुतमुच्यते । अत्र किल वित्रिभलम्नस्थय रवेश्च दृग्ज्ययोयंदरगान्तरपदं तावदेव तच्छड्बोरमि भवति । तत्‌ कथमिति चेत्‌ तदुच्यते । अत्र स्वस्वशङ कुबेणोनौ त्रिज्या- वर्गा दृ्यावर्गो भवतः । तयोरन्तरे कृते त्रिज्यावगंयोस्तुत्यतवाद्गतयोः शङ्‌ कुवर्गान्तरमेवा- व्षष्यते । एवं य कुत्रचिद्रयासांऽपि भुजग्ययोव्गान्तरतुल्यं तत्कोटिज्ययोवं्गान्तरं भव- तीति । अत उक्तं त्रि भोनलम्नस्य रवेश्च शङ्क्वोरवा दृर्यथोरिति । दृडनतितस्त्िज्यानुपातेन लम्बनस्य घटीकरणम्‌ ॥ ५-५१ 1 इदानीं लम्बनप्रयोजनमाह-- शङ्क्वोस्तयोद्‌ स्गुणयोस्तयो वा त्रिज्याचतुर्थोशविभक्तयोः स्यात्‌ ॥६। यद्व्गविदेषयदं दविधेवं विलम्बनं तद्षटिकादिकं वा । वा० भा०--तयोरनन्तरकयितयोवित्रिभलग्नाकंशहः कवोस्त्रिसयाचतुरथाशेनापवतितयोयं द्‌, वर्गन्तरपदं तल्लम्बनं वा भवति । अथ तयोः शङ्कवो्ये दृर्ज्ये तयोस्त्िज्याचतुर्थाशभक्तयो- बंगान्तरपदं वा लम्बनं भवति ।