पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्ग्हणाधिकारः २६१ तरिभोनलग्नस्य भवेदुधय्‌ यातः शङ्क्ता्यतस्तस्य चरान्त्यकायं ;' ॥२।

तरिभोनरूग्नाकविशेषरिन्जिनी कृताहता व्यासदरेन भाजिता । हतात्‌ एलाद्वितरिभरग्नशक ना तिजीवया प॑ षटिकादि रम्बनम्‌ ॥४। वा० भा०-- दर्शान्तिकाले लग्नं विधाय तदनष्टं विन्निभं च कृत्वा तयोरवित्रिभस्य भोग्यं भृक्तमन्तरोदययुतं विन्निभस्योदितः कालो भवति । तेन कालेन वित्रि भक्तनजनितङ्ज्याचुज्य^न्त्या- दिभिश्चच्रिप्रदनोक्त्या शङ्कुः स।ध्यः । शङ्कोश्च दृगज्या तच्छायाकणश्च साध्यः । अथ त्रिभोन- छग्नाकंयोरन्तरस्य ज्या साध्या । अथ तया लम्बनार्थमनुषातः । यदि च्िज्यातुल्यथा वित्रिभ- लग्नाकन्तिरज्यया चतस्रो घटिका लम्बनं तदानयाभीष्टया किमिति फलं मध्यमलम्बनम्‌ । अत- स्ततस्फुटोकरणाथं द्वितीयोऽनुपातः । यदि त्रिज्यातुत्यवित्रिभलग्नश्ङ्क'वेतावत्लम्बनं लभ्यते तदास्मिन्ननन्तरानोते फिमित्येवं लम्बनं स्फुटं भवति ॥ ३-४। इदानीं प्रक रान्तरेण स्पुटीकरणमाहू-- फलाद्रवि १२ ध्नात्‌ तरिमहीनरग्नकर्णेन रन्धं खलु लम्बनं वा । वा० भा०--फलाद्रविघ्नादिति । मध्यलम्बनादुदरादक्षगुणाद्वित्रिभलग्नसंभूतच्छायाकर्णेन अकाद्यल्लन्धं तटा स्फुटं लम्बनं भवति । अत्रोपपत्तिस्त्ेरादिकेन । तत्र वित्रिभलग्नशडकद्रा- दशांशेन वित्रिभरग्नशङ्‌कुस्तरिज्या चापवतिता जाता गुणकस्याने द्वादश १२ हरस्थाने वित्नि- भलग्नकणं इत्युपपन्नम्‌ ॥ ४१ । इदानों प्रकारान्तरेण लम्बनमाह-- दृग्ययोर् भ ^ त्रिमोनलग्नस्य रवेश्च शद्कोवां दुग्ञ्ययोवंगंवियोगमूलम्‌ ।५। स्यादृदुङ्नतिवेद ४ गुणा भिमोर््या भक्ताथवा लम्बननाडिकाः स्युः । वा० भा०--त्रिभोनलग्नस्य यः शङ्कुः साधितस्तथा दर्ान्तकाले रेः स्वोपकरणेयंः शङ्‌कुरत्पद्यते तावनष्टौ स्थापयित्वा तथोश्च दृर््ये साध्ये । अथ तयोः शड्कोयरगान्तरपद तदृदृड्‌- नतिसंज्ञं भवति । प्रयमप्रकारोऽयम्‌ 1 अथ दृडनतेद्वितीयः प्रकारः । तयोदुग्यथोवं्गान्तरपदं वृद्नतिषजञं भवति । अथ वृङ्नतेलंम्बनमुच्यते । दृडनतिश्तुगुंणा त्रिज्या भक्ता फलं लम्बननाडिकाः स्थुः । अत्रोपपत्तिः--सेव यश दित्रिभलग्नं खमध्ये भवति तदा दृट्‌मण्डलमेव करन्तिवृत्तम्‌ । त्रिभोनलग्नाकंयोर्यन्तरष्या सेव तदाकंस्य दुर्या । सा चतुगुःणा त्निऽ्याप्ता मध्यमं किल

१. उत्र बापुदेवः-- अक्षज्यावित्रिभक्रान्तिज्यके तरिज्यकयाहते । रुग्न्य्‌.जीवया मक्त साध्ये चापे च लब्धयोः ॥ त्रिभोनाङ्गं तुलाजादौ चापयोरक्यमन्तरम्‌ । त्रिभहीनस्य लग्नस्य दभ्ञ्याच।पं भवेत्‌ क्रमात्‌ ॥