पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६० सिद्धान्तरिरोमणौ ग्रहगणिते इदानीं लम्बनस्य भावामावं धन्णतवे च कथयितुमिति कर्तव्यतामाह्‌--

दशौन्तग्नं प्रथमं विधाय न लम्बनं विभरिभरूग्नतुल्ये । रवौ तदूनेऽम्यधिके च तत्‌ स्यादेवं धनणं क्रमतथ वयम्‌ ॥ २ ।

वा० भा० अत्र लम्बनं ज्ञातुं दरशान्तकाके ग्नं विधाय तत्‌ त्रिभोनं कार्यम्‌ । तेन त्रिभोनेन लग्नेन समे रवौ लम्बनं नास्ति । तदूनेऽभ्यधिके च स्यादिति वेदितव्यम्‌ । तिष्यन्त- घटिकासु योज्यभित्यथः 1 यदधिके तृणं तिष्यम्तघटिकाभ्यः शोध्यमित्यर्थः 1

अथ लम्ब्नस्योपपत्तस्तावदुच्यते । इह किल सममण्डलयाम्योत्तरकोणवृत्तानामधंच्छेदेन परिकरवदयद्‌यत्तं निबध्यते तत्‌ क्षितिजम्‌ । ततस्यं ग्रहं भृगंस्थो ब्रष्टा पश्यति । भूपृषठगस्तु भृच्छन्नं तत्‌ क्षितिजपपि न परयति । किन्तु भूम्य्ंयोजनेस्तस्मात्‌ क्षितिजादुपरि समन्ताद्यत्‌ क्षितिज स॒ मन्यते । यतस्तस्मदष्वं स पक्ष्यति । तदधः क्षितिजं दृक्सत्ाल्लम्बितं न परयति । अतो प्रहकक्षायां दृङ्मण्डले तेषां योजनानां सम्बन्धिन्यो या स्तास्ता एव परमलम्बनलिप्ताः परभावनतिलिक्तार्च । तास्तु ग्रहभुक्तिपञ्चवशांशतुल्या भवन्ति । यतो गतियोजनानां पञ्च व॑शंशो भृव्यासाधेम्‌ । तदा किल क्षितिजस्थस्तदा शुच्छक्नलिक्तामिनेतत्वं गतः । भथ यदा खमध्यस्यो रविस्तदा तं भूगभेस्थो द्रष्टा भूपष्ठस्थोऽपि खमध्यस्थमेव पयति । न कुतोऽपि नत- मतस्तत्र लम्बनाभावः । क्षितिजे तु कुच्छन्नलि्षातुल्थं परमं लम्बनम्‌ । अतो ज्ञातं लार्धान्तते ्रहे लम्बनमृत्ययते । एवं चनद्रस्यापि । दरान्ति चनदलम्बनलिकषाम्योऽकंलम्बनलिप्तासु शुद्धासु शोषं ४८ ॥ ४६ रविदृकसुत्रादधर्चन्द्स्य परमा ` म्बनलिसाः । अथ यदा वुषमण्डलाकार -ऋान्तिवृत्तं ` भवेति तदा परमलम्बनलिप्तानां घटोकरणायानुपातः । यदि गत्यन्तरकला- -भिघटोषषठिभ्यते तदा गत्यन्तरपञ्चदातुल्याभिः किमिति । पलं घटिकषाचतुषटथ. परमं खम्बनम्‌ 1 अतो धटिकाचतु्टयानुपातिन लम्बनं साधयितुं युज्यते परं यदि दृङ्मण्डलाक्ारं ऋान्तिवृत्तम्‌ । यदा तदपि तिरक््चीनं तदानुपातद्येन । लम्बनं हि वृद्मण्डलसूत्रेणोपपद्यते तच्च मध्यमं लम्बनम्‌ । तत्‌ ऋान्तिवृत्तप्राचीपरिणतं कोटिरूपं स्ट भवति । यदा वृडमण्डलमेव क्रान्ति- वत्तं तदा तदेव स्फुटम्‌ । यतः क्राम्तिवृततप्राच्यपरया लम्बनस्य स्फुटत्वम्‌ । अत कान्तिवृप्तस्य प्रमनोचस्थाने लम्धनस्य परमत्वम्‌ । परमोच्चस्थःने लम्बनाभावः । तञ्च तस्य परमोच्चत्वं विन्रिभलम्ते भवति 1 यदा वित्निभं समध्ये भवति तदा. तच्छ कुस्िज्यातुल्यः स्यात्‌ । तदा मध्यमेव स्फुटं लम्बनम्‌ । यदा तद्वित्रिभं खमध्यान्नतं भवति तदा तच्छड्कुस्तिज्यातो भ्यू- नो भवति तदा मध्यमलम्बनात्‌ स्फुटं लम्बनं कोटिशूपकरणेन तदल्पता याति । भतो वित्रिभ- छम्नशङ्खोरपचयवशेन लम्बनस्यापचयः । अतो वित्रिभलग्नक ना मध्यमलम्बनस्य स्फुटत्व- करणेऽनुपातः कतुं युज्यते ।॥ २ । ॥

इदानोममूमेवायं' सम्प्धार्यानुषातद्वयेन लम्बनमाह -- त्रिभोनरग्नं तरणि प्रकल्प्य तन्रग्नयोर्यः समयोऽन्तरेऽसौ ।