पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूयंग्रहणाधिकारः २५९.

एव स्यात्‌ । न पूर्वापरमन्तरं लम्बनास्यम्‌ । यत्र॒ षट्षष्टिमागाः पलांशास्ततरेदं सम्भवति । यदा च याम्योदङ्मण्डलस्थे यत्र कत्राप्यवस्थिते रविचन्दरबिम्बकेनदर मवतस्तदापि समकलकाले मध्यलग्नदग््यानुपातलब्धनतितुल्यमेवाकंचन्द्रयोर्याम्यो- त्तरमन्तरं भवत्ति न पूर्वापसमन्तरं रुम्बनाख्यम्‌ । त्रिज्यातुल्यमध्यलग्नटकृक्षेपेणेयम्‌ ॥४८१४५॥ पर्मानतिस्तदेष्ेन किमित्थनुपातः ।

ननु समकलकारे याम्योदद्मण्डलस्थे यदा रविचन््रकेन्द्रे भवतस्तदा मध्य खग्नमिति दक्षिणोत्तर इत्यनेन सूय तुल्यं मध्यलग्नमुचितं, कथं मधघ्यलग्नहर््यावशेन नतिः साध्यते 1 न सूयग्ज्यावशेनेति चेत्‌ । सत्यम्‌ । सूयंहर्ज्यातोऽपि साधितनतौ तत्र फलाविशेषः। याम्योदङ्मण्डलादन्यत्रस्थे रवौ या नतिरूतम्ते सा तु मध्यलग्न- हृर््यात एव साधयितुं युज्यते । मध्यलग्नस्य सव॑दा याम्योत्तरवृत्तस्थत्वात्‌ । तस्मान्मध्यलग्नहर्ज्यातः साघनमुचितं नतेः । देशकाविरेषेण यथावनत्तिसंभव इत्युक्तं सौरे -

  • मध्यकग्नसमे भानौ हरिजस्य न संभवः।

अक्षोदङ्मध्यमक्रान्तिसाम्ये नावनतेरपि

इत्युक्त । एवं सममण्डलभूगभंक्षितिजसम्पाते लम्बनं परमं हर्गभ॑सूत्रयो- रन्तरं परमत्वात्‌ । परममन्तरमिदं ४८४५ नात्र नतिरुत्प्ते क्रान्तिमण्डलस्य सम- मण्डलवदवस्थानात्‌ । सममण्डलभूगभंक्षितिजसम्पातादन्यत्र क्षितिजेऽपि रवौ परमा- नूनमेव ऊम्बनमुचितम्‌ । ततोऽनुपातः । यदि त्रिज्यातुल्य मध्यलग्न श ङ्काविदं परमलम्बनं तदे किमिति क्षितिजे युक्तम्‌ ।

एवमभीष्टक्षितिजलम्बनमानीय क्षितिजयाम्योत्तरवृत्तान्तरारस्थे रवौ लम्ब नानयनाथंमनुपातोऽन्यः । त्रिज्यातुल्यमध्यकगनार्कान्तरदोज्य॑या लम्बनमिदं तदेष्टया किमिति कायं; । मध्यरग्नहग्ज्यावशेनापि नतिसाधनं मध्यलग्नशङ्ुनापिः लम्बन- साधनं सूय॑सिद्धानते प्रतीयते । ५“नतांशबाहुकोटिन्येऽस्पटे हकृ्षोपटग्यती' इत्यनेन पर्व॑ नतांशा मध्यलग्ननैव ‹ “कृतास्त एव नतांशाः । अत्र स्फुटत्वविरेषणं खगनाग्रागुणित- मध्यकग्नहर्ज्यायास्विज्याभक्तायाः यत्फलं तत्फल< वर्गोनमध्यलगनहग्ज्यावगंस्य यत्पदं हकूष्षेपस्तस्या * स्फुटत्वं चोतयति तज्जनितटग्गतेरपि ।

एवं प्रसिद्धं लम्बनं प्रसिद्धां च नति वच्मि। येन कारणेन भूपृष्ठनिष्ठो भिन्न- कक्षास्थौ चनदराकौँ मैकसूत्रे पश्यतीति गोले वासनाभाष्येऽपि स्पष्टा वासनोक्ता ॥ १।


१. सू०सि०सू° प्र° १ श्लो०। ३. परममंमिदम्‌, इति ग पु० ।

३. कुग्नं शकविदमिति ग० पु०। । ४. वाक्यमिदं ग पु० नास्ति । ४. सू० सि० सू° ग्र० ७ श्छो०। ६. मध्यलग्नस्यैव, इति ग पु० । ७. करता इति ग पु० 1

८. वगोन्मघ्य इति ग पु० ॥ ९. तथेति ग पु०।