पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ घय॑ग्रदरणाधिकारः

इदानीं सुंग्रहणाधिकारो व्यास्यायते-- तत्रादौ तदारम्भप्रयोजनमाह-- `

दर्ान्तकालेऽपि समौ रवीन्दू द्रष्टा नतौ येन विभिबकक्षौ ०३ = ४. + $>

क्वरधोच्दतः परयति नकषतर त्लम्बनं तेन नतिं च वच्मि ॥ १।

वा० भा०-- भमावास्यान्तकाे समकलावपि चन्द्रक नतौ खार्धादन्यत्र यतस्ततोऽपि वा स्थितौ भूम्य्षेनोच्छतो दरष्टेकसुत्रे न पश्यति ! येन कारणेन तौ विभिन्नकक्षौ । चन्द्रस्य कक्षा लध्वी । अरकंस्य महती । यथा चन्दरग्रहगे येव चन्द्रस्य कश्च सेव भूभाया अपि ! तत्र तिथ्यन्त समौ भूभेनदु नतावपि कवर्धोच्छतोऽपि द्रष्टेकसु्रे पश्यति तथावंप्रहणेऽकनदर न पश्यति िन्त- ककषत्वात्‌ । तेन कारणेन तल्लम्बनाख्यमन्तरं नत्याख्यं च वच्मि । १1

वा० वा०--अथ सूयंग्रहणे लम्बनं नतिञ्च वदामीत्याहू--दर्शान्तकाकेऽपीति ! -चन्र्रहृणे समकलकाले भूमा चन्द्रकक्षोत्था चन्द्रे लगतीति तया ग्रस्तं चन्द्रं मूगभंस्थो भूपृष्ठस्थश्च युगपदेव पर्यतस्तेन न तत्र रुम्बनावनत्ती ।

, सुयंग तु स्वकक्षास्थेन चन्द्रविम्बेन स्वकक्षास्थसूयंमण्डलं प्रति प्रस्थितानां नायनरदमीनां किल प्रतिबन्धः क्रियत इति सूर्यादशनं भवति । इदं तदावकल्पते यदा "छाचछादकौ युगपदेवास्मदूहक्सूवरस्थौ नान्यथा 1 यथा सूर्यं प्रति गतमस्मत्‌- हकूसुत्ं यत्तत्रस्थेनैव स्मेषेनास्मद्‌टष्टः सूरयाद्ंनं भवति, न निखिलाकंमण्डलास्मद्‌- दष्टयन्तरालमार्गादर्वापरदक्षिणोत्तरगतमेधेन सूर्यादशंनमित्ि तद्वदवगच्छ । सर्व ग्रहगणितजातं भूगभदिव स्वीकृतमिति समकलकालेऽमान्ते यत्र कुताप्यवस्थितौ चन्द्रक मूगभसूत्रस्थावेव भवतः । अपेक्षितावस्मदीयभूपष्ठनिष्ठकूसूतस्थौ ।

तस्मादुभूगभमूपषठसूत्रयोरन्तरममान्ते कियदिति विचार्यते । यदास्मदीय- सस्वस्तिकस्थे रविचनद्रविम्बकेन्र तदा॒हम्गभ॑ूत्रयोरैवयमिति बालैरपि बुध्यते । तत्र नतेरुम्बनस्य चाभावः । यदा च भूगर्भयाम्योत्तरक्षिततिजस्थे समकलकालीन- रविचन््रविम्बकेनद्रे भवतस्तदा गोले निबद्धयाम्योदककुजसङ्गमावधि भूगर्भानिबद्ध- सत्रं मूगभ॑सु्रम्‌ । भूगर्भादभूपुष्ठं भूव्यासाद्धंयोजनै उच्छतमुचितम्‌ । तैरेव गभ॑सूत्ा- दस्मद्दकसूनरमुच्तं स्यात्‌ । यतोऽस्मदीयहकसूवरं . भूपषटक्षितिजावध्येव लमध्याद्‌ गच्छति नाधिकम्‌ । तत्रास्मद्हकसूतरात्‌ सूर्यो याभिः कलाभिनंतो याभिश्च ( च ) न्द्रो नतस्तासां कलानामन्तरतुल्यं सूरयचनद्रयोर्याम्योत्तरमन्तरं नतिसंजञं परमं समकल्काल

Srkris (सम्भाषणम्) 0 " १. श्छछादकौ, इति ग पु० क ख पु० चधादकौ, इति च । २. मेषना इति कख पु०।