पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः २५७

वा० भा०--मानेक्ार्धेन ्रासोनेन केन्र वृत्तं लिखेत्‌ । तस्मादवृत्तादृबहि्ये मागंखण्डे भवतस्ते स्वस्थितिखण्डकेन गुणिते स्वमार्गाङ्गुलेभष्यि । फलं स्पशदिभ्रत इष्टकालो भवति । मोक्षात्‌ पृष्ठतश्च ।

अत्रोपपत्तिः प्रासोनमानेक्यदलमिष्टकाक्े प्राहयप्राहकवबिम्बमध्ययोरन्तरं कणं इत्यथः । इदं पूवंमेव कथितम्‌ । तेन कर्णेन केन्र वृत्तात्‌ कृताच मागंखण्डे बहिभंवतस्ताभ्यामिहानुपातः । यदि मारगाङ्गुलेः स्थव्यघंघटिका लभ्यन्ते तदा बहिभू तसण्डाङ्गुलेः किमिति फलमिष्टकाल इति सवं निरवद्यम्‌ ।। ३५।

इदानीं ग्रहणे व्णंमाह--

स्वल्पे छन्ने भूमरवरणः सुधांशोरे कृष्णः कृष्णरक्तोऽधिके्ाद्‌ ।

सरवच्छन्ने बण उक्तः पिशङ्गो भानोरछन्ने सर्वदा कृष्ण एव ॥३६।

वा० भा०--स्पष्टाथेम्‌ ॥ ३६।

इदानीमादेदयानादेश्यानाह्‌--

इन्दोर्भागः पोडशः खण्डितोऽपि तेजः पुङ्खच्छन्नमावान्न लच्यः तेजस्तंरण्यात्‌ तीचणगेोर्ादशांशो नदेश्योऽ्तोऽल्पो ग्रहो बुद्धिमद्भिः ॥ ३७।

वा० भा०--स्पष्टर्थम्‌ ।॥ ३७ ।

अथोत्कमज्यानिराकरणे वृष्टान्त्ारेण मोलविदो गणकान्‌ प्रति सोपालम्भमाह-- यत्‌ खस्वर्तिकगे रवौ भवरुये दृषवृत्तवत्‌ संस्थिते

अत्यक्तं वलनं कुजे त्रिमयुतार्कग्रासमं दुष्यते ।

त्वं चदुत््रमजीवयानयसि तत्‌ तादृक्‌ सखे गोरुषिन्‌-

मन्ये तर््मलं तदेव वनं धीडृदधिदादयोदितम्‌ ।॥ ३८। यत्रा्षोऽ्गरसा ६६ रबा दिनमणेसतत्रोदय' गच्छतो मेषे .वा ब्रृषभेऽपि वाप्यनिमिषे इम्भे स्थितस्यापि वा । स्पर्शो दक्षिणतस्तदा क्षितिजवत्‌ स्यात्‌ कान्तिं य॑त- स्तदुब्रहथुत्रमजीवयात्र. वलनं व्यासार्धतुल्य' कथम्‌ ॥ ३९ । वा० भा०--एतच्छोक दयं गो सविस्तरं व्याख्यातम्‌ ।॥ ३८-३९ 1

इति भीसिद्धान्तकिरोमणिवासनामाप्ये मताक्षरे चन्रग्रहणाधिकारः समासः । अत्राधिकारे प्रन्थसंख्या चत्वारिशदधिकन्निक्ाती 1 सि०-३३