पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ सिद्धान्तशिरोमणौ ग्रहगणिते उत्तस्तत्‌ कथं भुजो प्राहकमागंखण्डमित्युच्यते ॥ स्थम्‌ । यत्र कूतचिद्‌शुजकोटिक्ेरूयलमुत्पद्यते तदवस्यमायतचतुरलारधं स्यात्‌ । तदत्र भुजाग्ाद्विकषेपः कोटिः । एवं भुजमुलादपि । विक्षेप मलयोरन्तरे यावान्‌ भुजस्तावान्‌ विक्षेपाग्रयोरपि । अतो प्राहकमागं खण्डं भुज इत्युच्यते तददुष्टम्‌ ॥ ३०-३०३ । .

इदानीमन्यथा संमीलनादिपरिलेलमाह -

ये स्पशृर्योविशिखाग्रचिद ताभ्यां एथङ्मध्यभ्राग्रयाते ॥ ३१ ।

रेखे किल परग्रहमोक्षमा्गो तयोरच माने पिगणय्य वेच ।

=, = केन्द्र ९. येऽपि

विमबान्तरा्ेन विधाय वृत्तं देद्य तन्मागंयुतिद्वयेऽपि ॥ ३२ ।

भूभारं ण विधाय वृत्ते संमीरनोन्मीरनके च वेव ।

वा० भा० - स्पशंशराग्रान्मध्य्षराग्रयाते॥ रेखा कार्या । स ग्रह मार्गो ज्ञेयः । जथ मध्य शरागरान्ुक्तिशरग्रगा पृथन्या रेला कार्या । स मुक्तिमार्गो जेयः । तयोमर्गियोः प्रमाणे अल्गु- लशलाकया मिः पृथगनषटे स्याप्ये । अय विम्बान्तरायमागेन सुत्रेण केन्र वत्तमुत्याद्य तस्य वृत्तस्य मागंदयेन यौ योगौ तस्मायोगदयचिहलात्‌ भूमाधंसूत्रेण वृत्ते विधाय संमीलनोन्मीलने ज्ञातव्ये } ` अत्रोपपत्तिः- स्वमारगेणागच्छतो पराहुकमध्यस्य यत्र मानान्तरा्धंतुल्यः कर्णो भवति तत्स्थे तस्मिन्‌ ग्राहके संमोलनमुन्मोलनं च यत उत्पद्यते ततो बिम्बान्तरा्ेन वृत्तं विलिख्य ते स्थाने ज्ञातव्ये ॥ ३०१३२२१ ।

इदानीमिष्टग्रासायंमाह-- मागाड्गुलष्नं स्थितिखण्डभक्तमिष्ट सयुरिष्टाङ्गुरुसंज्कानि ॥२३। इष्टाद्गुानीष्टवशात्‌ स्वमागे दच्चात्र च ग्राहकखण्डवृत्तम्‌ । छृतवेटखण्डं यदि वावगम्य स्थूलः सुखां परिरेख एवम्‌ ॥ २४ ।

वा० भा०--इष्टमितीष्टकालो घटिकादिरनषटस्थापितेरमा्गङगुलेगंष्यः स्वस्थित्यघंघरी- निर्भाज्यः । फलमिष्टाङुगुलानि भवन्ति । तानोशङ्गुलानि स्वमागे दत्वा । कथमिति चेत्‌ । इष्टव- शात्‌ । यदि स्परशदग्रत इष्टं कल्पितं तदा स्पकंशरागरादग्रत इष्टङ्गुलानि देयानि 1 यदि मध्यात्‌ पव॑त इष्टं तदा मध्यज्ञरा्रात्‌ पूतो देयानि । एवं सकतिमर्गऽपोषवक्षादिषाजुलाभ् ग्राहुक- बिम्बा वृत्तं विलिस्थष्टगरासो ज्ञेयः । एवं वा स्थूलः सुला्थं परिलेखः ।

भत्नोपपत्तिस्त्रेराशिकेन । यदि स्थितयधटीभिरमङ्किलानि लभ्यन्ते तदेषटषरीभिः क्रिमिति । फलमिष्टाज्ुसवानि । तदग्ने ्राहकबिम्बमध्यमित्यथः ।` तत्र प्राहकारचेन वृत्ते कृत हष्ट- परासो भवतीति फि चित्रम्‌ ॥ २२१-२४।

इदानीं प्रासात्‌ कालानयनं परिरेखेनेवाह -

आासोनमानेक्यदलेन केन्द्रे कात्‌ ृतान्मारगदे बहे ।

ते संगुणे स्वस्थितिखण्डकेन मारग्कलाप्ते प्रथगिष्टकालो ।। ३५ ।