पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्दरग्रहणाधिकारः २५५

केन्द्रात्‌ प्रदेयो वनस्य घप्र ^ तेभ्यः प्रथग्राहकखण्डकेन । वृतः कृतैः स्प्शविश्ुक्तिमध्यग्रासाः क्रमेणेवमिहावगम्याः । २९। वा० भा०--समायामवनौ म्राह्याधंप्रमाणेन पूत्रेण्टस्थानकल्पितविन्दोवृततं लिखित्वा तस्मादेव बिन्दोमनिक्यलण्डप्रमाणिन सूत्रेणामयद्वततं कृत्वा तस्य बिन्दोरपरि प्राच्यपरं याम्योत्तरं च सूत्रं खटिकाया रजसोच्छाद्य रेखे कार्ये । अय मानेक्याधंवृत्ते वलनं देयम्‌ ! तत्र चन्द्रस्य स्पािकं प्राचोचिह्वतो, मोक्षं प्रतीचोचिह्वतः । रवेस्तु स्पाशिकं प्रतोचोचिहवान्मकषिकं पराचौचिह्लतः ! अथ मध्यवलनं यदि विष्ोपो दक्षिणतो देयस्तवा दक्षिणचिह्वा्यदो्रतस्त- दोत्तरचिह्घत्‌ । तत्‌ कथं देयमित्याह । सब्ापसम्यं खद याम्यसोम्यमिति । यदि याम्थं वलनं तदा स्यक्रमेग प्राचीचिह्वादयाम्यं दषिणचिह्वात्‌ पश्चिमं पश्चिमचिल्वदुतरमुत्तरचिह्नात्‌ पुवंमिति सव्यम्‌ । इ तोऽन्यथापतवब्यम्‌ । तच्च वलनं ज्याबहेयं न धनुव॑त्‌ । एवं वलनानि दर्वा केनद्ालनाग्रगतानि सत्राण्यद्कयानि । अय स्पशंवलनाग्रात्‌ स्पा्िको मोक्षावल- नाग्रानमौधषिको विक्षेपो देयः स॒ च ज्यावत्‌ । अथ मध्यवि्ठोपः केन्दराहलनसूत्रे देयः । तेभ्यः इहाराग्रचिह्णभ्यो ग्राहका्थप्रमागेन सूत्रेण वृत्तानयत्याद्य स्पेमुक्तिमध्यभ्रासा वेदितव्या; ॥ अत्र वासना । मानैवयाधंवृतते ग्राहकवृततस्य मध्यं यदा मवति तदा प्राहग्हकयो- विम्बपरान्तौ संलग्नौ भवतोऽतो भानेषयार्थवृत्तं बहिलिखितं तच्च दिगद्धितं तत्र या प्रा ची सा सममण्डलग्राची । ततस्तस्या वलने दत्ते या केनदराद्लनाग्रगा रेखा सा क्रन्तिवृततप्राची । एवं स्ंदिशां वलनम्‌ । अथ वलनसु ्ाज्ज्यावदवकषेपः । यतः कान्तिवृततप्राच्या विक्षेपो याम्योत्तरः । एवं स्पशंमोक्षयोः फिल । अथ मघ्यश्ञरः केनद्राद्रलनसुत्रेऽतो दत्तो यतो मध्य वलनं नाम तत्कालक्रान्तिवृ्तप्राच्या याम्योत्तरा दिषु । विक्षेषाग्े प्राहकवृत्तमध्यमतस्तन्न कृतेवृततः स्यवमोक्षमध्या भवन्तीत्युपपन्नम्‌ ! २६-२९ 1 इदानीं निमीलनोन्मीलनेष्टप्रासपरिकेलमाह - केन्द्रादथजं स्वे वरुनस्य घुत्रे शरं युजाग्राच्छुबणं च केन्द्रात्‌ । ` प्रसायं कोटिग्ुतियोगचिद्याद्डत्े कृते ग्राहकखण्डकेन ॥ ३० । संमीरनोन्मीरनकेटकारग्रासाश्च वेद्या यदि वान्यथामी । वा० भा०--संमोलनकाके वलनमानोय तत्‌ प्राक्‌चिह् तः प्रागग्बदत्वा केनद्रादरलनाग्रगां रेखां कृत्वा तस्था रेखायां केन्द्रात्‌ पुवंतो भुजो देयः ! भुजाप्रात्‌ तत्कालक्षरप्रमाणां शलाकां तथा केन्द्रात्‌ कर्णमितां च प्रतायं श्ताकाग्रयोयुंतिचिन्हादुप्राहकार्धेन वृत्तं विलिख्य ॒संमीलनस्थानं ज्ञेयम्‌ । एवमुन्मोलनवलनं पश्चिमतो दस्वोन्मीलनस्थानं ज्ञेयम्‌ । एवमेव तत्कालवलनमिष्टवशेन प्राक्‌ पश्चिमतो वा दत्वोक्तवदिष्ग्रासो ज्ञेयः । यदि वान्यथामोत्यग्रे सम्बभ्धः । अत्रोपपत्तिः - भुजो हि ग्राहकमागंखण्डम्‌ । तत्र शरः क्ोटिस्तदवगंयोगपदं कर्णः । कर्णा-


ग्रादुप्राहकबिम्बे छिखिते संमीलनादिकं भवतीति युक्तमुक्तम्‌ । ननु प्राह्याविम्बमध्याद्वलनसुतरे भुजो १, वलनाग्रसृत्रे । इति पाठान्तरम्‌ । प