पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ सिद्धान्तिरौमणौ ग्रहगणिते

वा० भा०-मध्यग्रहूणकाले ग्रहस्य त्रिप्रदनोक्त्या शद्धः साध्यः । स शद्धुस्त्रिज्यया भक्तः। फलं साथद्वियुक्तमङगुललि्तिका भवन्ति । अथवोन्नतघटिका ग्रहस्य दिनाधंघटीभिभेक्ताः फलं सधद्वियुक्तं सुलाथं स्थूला बड्गुरुलिपिका भवम्ति । ॥

अत्रोपपत्िः - गगनमध्यस्थं यद्‌ग्रहुबिम्बं तस्य॒ निखिलकरनिकरपिहितपरिधित्वात्‌ ्रिचित्‌ सकं दृश्यते । मयोदये क्षितिजस्थं भूष्यवहिततत्करनिकरं विज्ञालमिव प्रतिभाति^ । तत्‌ सूष्मत्वं विशालत्वं चोपलन्धया बुद्धिमद्भिः कल्पितम्‌ । तच्च गगनमध्ये सा्धंन्निकलं ३ 1 ३० । उदये साधंद्विकलं २। ३० अड्‌ गुलं कल्पित म्‌ । भवान्तरेऽनुपातेन । यदि त्रिज्यातुल्ये क्द्कावद्गुललिक्षान्तरं रूपं १ लभ्यते तवेष्टेन किमिति । फलं साधद्वुक्तमङ्गुललिसिकाः स्ुरि्युपपन्नम्‌ । अथवा स्थूरोऽनुपातः । यदि दिनाघंतु्याभिर्नतघटि कामी रूपं * लभ्यते तदेष्टाभिः किमिति ॥ २४॥।

इदानीं वलनादीन।मङ्‌गुलीकरणमाह -

आभिर्विभक्ता वलनेषुतिम्बदोरछन्नरिश्रा. स्युरथाङ्गुखानि ।

शरा यथाशा ग्रहणे खराशोशन्द्र ग्रहे व्यस्तदिरस्तु वेचाः ॥ २५। वा० भा०--माभिरङ्गुलकलाभिवंलन विक्षेपनिम्बच्छन्नभुजकोटिकर्णा भाज्याः !

फलान्धङ्गुलानि भवन्ति । इहं रविग्रहणे रा यथागतदिश्च एव । चन्द्रग्रहे तु व्यस्तदिशो ज्ञातव्याः ।

अत्रोपपत्तिः--अङ्गुलकरणे तु कथितेव । शराग्रे हि चन्द्रः शरमूकते भूभाऽतक्वस्रवि- क्षे पादन्यदिश्ि भूभा वतते । तत्स्थानज्ञानाथं चन्द्रग्रहणे व्यस्तदिश्षः शरा वेद्या इत्युपपन्तम्‌ ॥ २५ । इदानीं परिकेवमाह-- ग्र्या ण विधाय वृत्तं मानैक्यलण्डेन च साधिताशम्‌ । बाह्ये त्ते वलनं ज्यकावत्‌ प्राक्चिहतः स्पशंभवं हिमांशोः ॥२६। सव्यापसम्यं खलु याम्यसौम्यं मौक्ं तदा पथिमतश्च देयम्‌ । रविग्रह पधिमपूर्वतस्ते विकषेपदिक्चिहत माघ्यम्‌ ॥ २७। सत्राणि केन्द्राद्मलनाग्रसक्तान्यङ्धान्यतः स्पश बिभुक्तियाणो । ल्यावन्निजाभ्यां वलनाग्रकाभ्यां देयौ यथाश्चावथ मध्यवाणः ॥२८।

१. अतर श्रोपतिः-- द्रटा महीव्यासदलेन यस्मात्‌ समुच्छ्तस्तिषठति भूमिपृष्ठे । नमस्थभानोनिकटस्ततस्तं प्रभाकरं सक्ष्ममवेक्षतेऽसौ ॥ पिधीयते मानुवपुमंयूखैः समन्ततः प द्कुनकणिकेव । तत्केसरौरम्बरमघ्यवतीं निरीक्ष्यते तेन च सू्मूतिः ॥। वसुन्धरागोलनिरुद्धघामा दु रस्थितोऽयं सुखटदयबिम्बः । महीजवृत्तोपगतो विवस्वानतो महान्रु भात्यसुणो विरदिमः ।