पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चद्द्ग्रहणाधिकारः २५३

केन्द्रं॑ध्रुवः । स उत्तरकदम्बाज्जिनलवैरधो दक्षिणकदम्बादुपरि भवति 1 सममण्डलकेन्द्रं समसंज्ञकः । स॒ उत्तरध्रुवादधो दक्षिण्ुवादुपय्यंस्ारोभंवति । कदम्बात्परितो जिनांदोजिनवृत्ताख्यं कायम्‌ । ध्रुवात्‌ परितोऽपि जिनांशैः कदम्बभ्रमास्यं वृत्तं कायम्‌ । एवमक्षांशकेः समास्यात्रितोऽक्वृत्ताख्यं च कायम्‌ 1 क्रान्तिवृ्तग्रहस्थानचिन्दात्‌ समध्रुवकदम्बानामुपरि सूत्राणि वृत्तरूपाणि नेयानि 1 तत्र कदम्बानामुपरि सूत्राणि वुत्तरूपाणि नेयानि । तवर कदम्बसुत्रे क्रान्ति- वृ्तग्रहस्थानचिन्दाद्गणितागतररो देयः । प्रुवसूत्रे स्पष्टशरो देयः । शराग्रस्थित- चुज्यावृत्ते आयनं हक्कमं भुजः । क्रान्तिवृत्तग्रहस्थानचिल्लात्‌ कदस्वपयंन्तं त्रिज्या कणः । क्रान्तिवृत्तग्रहस्थानाद्‌ ध्रुवपयंन्तं ज्यारूपं सूत्रं कोटिः । कदम्बध्रुवसूत्रयो- रन्तरमायनवलनज्या भुजः । भ्रुवसमसूत्रयोरन्तरमक्षवलनम्‌ । क्रान्तिवृत्तग्रहस्थानाद्‌ धरुवप्॑न्तं ज्यारूपं सूत्रं कोटिः 1 आक्षं हक्कमं भुजः । स्पष्टशरः कोटिरिति। एवं सर्वोऽपि वलनवासनाप्रपञ्चो हक्कम॑वासनायां योजनीयः१ ।

ननु क्रान्तिवृत्तकेन्द्रतव प्राप्तः कदम्बः स्थिर एव सवंदा- याम्योत्तरवृते स्यात्ततो भ्रमति गोरे । स मकरादियंथा यथा तथा तथा भ्रमत्येष: कदम्बो निजमण्डल इत्यनेन स चायुक्त इति चेन्न । अत्र कदम्बभ्रमणं तत्सूत्रश्रमणपरम्‌ । यद्वा वासनाभेदकथनार्थ- मीदश एकः कदम्बोऽन्यः पारिभाषिक इति कदम्बदरेविध्यं स्वीकृतमिति न कोऽपि दोषः। अत एवास्माभिः सौरभाष्ये पारिभाषिककदम्बसूत्रे शरो देय इत्युक्तम्‌ । कदा ध्रुवात्‌ कदम्ब उपयंघो भवतीति प्रतिपादनार्थं तत्कालयाम्योत्तरस्थराशि- चिह्लान्नवतिभागान्तरे याम्योत्तरवत्ते कदम्ब इत्यन्यः कदम्बः स्वीकृतः । एवं वलन- वासनागोले वासनाभाष्ये प्रतिपादिता सा य्युक्तंवेत्युपरम्यते २०-२३ ।

श्रीमत्कौङ्कुणवासिकेशवसुतप्राप्तावबोधादूबुधाद्‌ मटाचायंसुतादिवाकर इति स्याताज्जनि प्राप्तवान्‌ । यः करष्णस्तनयेन तस्य रचिते सद्वासनावाप्तिके सत्सिद्धान्तरिरोमणेरधिकृति चन्द्ग्रहास्या गता ॥ इति नृरसिहकृतौ चन्दरग्रहणम्‌ ॥ इदानीमङ्गुललिष्ताथंमाह-- त्रिज्योदधरतस्तत्समयोत्थशङकः 6 साद्व २।३० युक्तोऽङ्ुरुलिभिकाः स्थुः । ष्‌ ५ स्थूलाः सुखाथं चुदकलेन भक्तं सन्नतं सार्थयमा २। ३० न्वितं वा ॥ २४।

१. योजनीयाः, इति क ख पु०। २. युततवे" " "“ `" इति ग पु०॥ ३. धिङ्त इति ग पु० ।