पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चनद्रग्रहणाधिकारः २५१

दङ्मण्डलाकारं स्यात्‌ । सत्रिभोऽ्को रारिपञ्चकं सिहान्तः स च स्वाहोरात्रक्ितिजे सम्पाते भवति । तस्मादायनवलनं प्रत्यक्षं सिहान्ताग्रासमं हदयते । तावदेव स्पष्टवलनं खमध्यस्थितत्वेनाकंस्याक्षवलनाभावात्‌ ।

क्रमज्यां विना नेदमग्रारूपं वलनं सिद्धयति । अतो दुज्यानुपातोऽप्या- व्यकः । यद्रा यत्र देशे जिनभागेभ्योऽल्पाक्षांशास्तत्र देेऽक्षज्यामेव क्रान्तिज्यां प्रकल्प्य तस्याः क्रान्तिज्यातो विरोमेनाकंः साध्यः । स॒ यावान्‌ राद्यादिर्भवति तदकद्ारित्रयं शोध्यम्‌ । यदवरिष्यते राश्यादिस्तत्तुल्योऽ्को यदा तत्र देशे पुवं क्षितिजे भवति तदा स्पष्टवलनाभावः ।

वृषभान्तक्रान्तितुल्याकनंशदेदो कुम्भान्ताकं परिचमक्षितिजस्थे समवृत्तकषिततिज- सम्पातात्‌ कुम्भान्ताहोरात्रवृत्त्षितिजसम्पातं यावदाक्षं वलनम्‌ । कुम्भान्ताहोरात्रक्षितिजसम्पातात्समवृत्तानुकारिक्रान्तिमण्डलक्षितिजसम्पातं यावदायनं वलनं स्यात्‌ । एवं तत्रैव देशे सिहान्ताकं पुवंक्षितिजस्पे स्यष्टवरनाभावः । नोत्करमज्यया स्यषटवलनाभावः स्यात्‌ । यत्र देशे षदूषष्टिागाः पलस्तत्र मेषादौ क्षितिजस्थे सर्वेऽपि "राशयः क्षितिजस्थाः भवन्ति । तदा गोले निबद्धं ऋरान्ति- वृत्तमेव क्षितिजं भवतीति भावः ।

तदा मेषादौ च्वृषभादौ मिथुनादौ वा स्थिते रौ परमं त्रिज्यातुल्यमेव स्पष्टवलनं स्यात्‌ । यतः क्रान्पिवृत्तप्राची उत्तरां गता ।

अद्धरसभागाक्षाशिदेशे यदा मेषादावुदितोऽकंस्तदा तत्रत्य सममण्डलमेवोपवृत्तं भवति । तत्र दयुज्यावृत्तोपवृत्तैवये रविबिम्बकेन्र न्यस्ते त्रिज्यावृत्तं ऽयाम्योत्तरवृत्तमेव जातमतस्त्रिज्याग्ने उपवृत्तमधः स्वस्तिके लग्नम्‌ ।

मेषादौ चुज्यावृत्तं नाडीमण्डलमेव । तयोरन्तरांशा अधःस्तनयाम्योत्तरवृत्त ६६ अक्षवलनम्‌ ।

नाडीमण्डलरूपदुज्यावुत्ता्विमबकेनद्रात्‌ त्रिज्याग्रगतकरान्तिवृत्तचिहु मिथुना- न्तयावत्परमकरान्त्यंश्ञा आयनं वलनं, नवतितुल्यं स्पष्टवलनम्‌ ।

तत्र देशेऽक्षज्या ३१४० मेषादिगे रवौ युज्या २४३८ चरासवः ०।० क्षिति- जस्थेऽकँ नतधटिकाः १५ वृपादिगेचुज्या ३३३६ चरासवः १६७० नतघटिकाः १९।३८ आयनवलनचापांशाः २१।४ आक्षवलनचापांशाः ६८।५६ स्पष्टवलनस्य नवतितुल्याः ।

मिथुनगे चुज्या ३३१८ चरासवः ३४६५ नतघटिकाः २४।२७ अयनांशाः १२।३२ जाक्षस्य ७७२८ स्पष्टस्य ९० क्षितिजे यत्र क्रान्तिमण्डलावयवे ग्रहस्तस्मात्‌ त्रिज्यावृततं कायंमू । तस्य ग्रहस्य च-ज्यावृत्तं ज्ञेयमग्रा च ज्ञेया । समवृत्तादग्रान्तरे सवंत्रोपवृत्तं कल्प्यम्‌ । क्षितिजस्थग्रहुकेनदरात्‌ चिज्याग्े यावदुपवृत्तात्‌ चुज्यावृत्ं १, राष्यकखपुणश्चय इति गपु० च। २. अयमंशः क ख पु° नास्ति । ३. माभोत्तर इति क ख प° पाभोत्तर इति श पु० च ।