पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० सिद्धान्तशिरोमणौ ग्रहगणिते

या साधिता नततासुज्या सा त्रिज्यावृत्तेऽतो चुज्यावृतते परिणाम्यते । यदि तिज्यावृतते नतासुज्या तदा दुज्या वृत्ते केति दयज्यावृततोपवृत्तयोसतुल्यैव नतासुज्या या सा जाता। सममण्डलवशेन दक्षिणोत्तर ( याम्योत्तर ? ) वृत्तक्षितिज्यासङ्खमेः भवति 1 अयं सङ्खमः समसंजञः। एवमक्ांकै वृत्तं समास्यात्‌ परितो न्यसेत्‌ । तदपि भाशेरङ्कबम्‌ । समकीलकयोः प्रोतं तथा याम्योत्तरं चलं कृत्वा सेटोपरि न्यसेत्‌ । यैरंशयाम्योत्तरवृ्ताुपवत्ते नतं भवति तैरेव ध्ुवादप्यक्षवृत्े नतं भवति । ूर्वानुपातेन यावती चुज्यावृतते नतासुज्या सिद्धा तावती उपवृत्ते नतांशब्येति सिद्धम्‌ 1 तत उपवृत्त- व्यासाद्धं इयं तदाश्षज्याव्यासादधे केति चुज्या व्यासार्धानुसारेण । चापीकरणाथं विज्यावृत्तपरिणामः। दयुज्या व्यासा इयं तदा त्रिज्या व्यासाद्धं केति दयुरात्रनता- दाक्षं वलनं भवति । पुनस्तिज्यावुत्ते इदं तदा बिम्बव्यासाद्धं किमिति कन्तव्यं तन्न छृतं यतस्तत्र वलनं न दत्तं मानैकयाद्धं देयमस्तीति ।

यद्रा समकीलकद्वयप्रोतचलयाम्योत्तरवृत्ते ग्रहोपरि न्यस्ते खाद्धचिरंशे- शचलयाम्योत्तरवृत्तं सममण्डके रुगति । तेऽशाः समवुत्ते नतांशाः जञेयाः । समवृत्तनतां- शज्याक्षया परिणता कृतदुज्यानुपातात्यलजं सम्यग्‌ वलनं भवति । यद्वा दिनाद्धैतुल्य- . नतघटीमिनंवत्यंशास्तदेष्टाभिः किमिति स्थूलनतांशा भवन्ति । तज्ज्याक्षज्या परिणता कृतच्युज्यानुपाताक्षजं स्थूलं वनम्‌ ।

यद्रा ध्रुवाज्जनितलवान्तरे अपमण्डलयाम्योत्तरा कदम्बसंज्ञा । ध्रुवाज्जिन- लवान्तरे वृत्तं कायम्‌ । कदम्बद्वये प्रोतचलयाम्योत्तरवृत्े ग्रहोपरि कते दरनद्ान्ताच्चा- ल्यन्तौयस्तैरेव चरति । ध्रुवान्जिनवृत्ते तदंशानां तत्र व्याक्रान्तिशिज्जिनी सैवा- यनवलनम्‌ । अथवा परितः खेटात्‌ खाङ्कुभागान्तरे त्रिज्यावृत्त न्यस्ते विषुवत्समवृत्त- यौरन्तरमाक्ं वलनम्‌ । विपुवक्रान्तिवृत्तयोरन्तरमायनं ज्ञायते ।

यद्वा समध्रुवकदम्बानामुपरि ुचरान्नयेतसूत्राणि वृत्तरूपाणि वलने स्तस्त- दन्तरे । एवं बहुभिः प्रकारैव॑लनवासनामाचार्यो गोरे प्रतिपादयिष्यते 1 तत्रायन- दिकूकमायनवलनम्‌ । प्राङ्नते सौम्यं पर्चिमनते याम्यमाक्षं वलनं गोकोपरि प्रत्यक्षं दश्यते । यतर करान्तिवृत्तसमवृत्तसम्पातस्तत्र परमं स्पष्टवलनम्‌। अग्रतः पृष्ठस्तस्मात्‌ क्रान्तिवृत्ते त्रिभेऽन्तरे तयोर्याम्योत्तरैकत्वात्‌ तत्र नो वलनं स्फुटम्‌ । यदा क्रान्ति- चत्तमेव यस्मिनु देे समवृत्तं भवति तदा तस्मिन्‌ देशे स्पष्टवलनाभावः ।

अयनाक्षवलनयोस्तुल्ययोदिगन्यत्ववियोजनेन शून्यरोषत्वात्‌ क्रमज्या ` वलनं साध्यम्‌ ।* गोलोपरि क्रमज्यारूपमेव वलनं हश्यते नोत्रमज्यारूपं वलनम्‌ । उत्करमज्या यतो बाणः शि्जिनी तु क्रमज्यकेति ।' यत्र॒ किल वृषभान्तक्रान्ति- तुल्योऽक्षस्तत्र वृषभान्तस्थोऽको दिनाद्धं खस्वस्तिके भवति तदा क्रान्तिवृत्त च

१. द्वय इति ग पु०। २. गोले परि इति ग पु०।