पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहुणाधिकारः २४९

यथा नाडीमण्डलक्रान्तिमण्डलसम्पाते ग्राह्यनिम्बं न्यस्तमेवमिषटुज्यावृत्तक्रा- न्तिवृत्तसम्पाते ग्राह्यनिम्बकेन्द्रे न्यस्ते बिम्बप्रान्तगतद्युज्यावृत्तसम्पाताद्विम्बप्रान्तगतत- करान्तिवृत्तसम्पातो यावतान्तरेण भवति तावदिष्टकाले बिम्बव्यासाद्धं आयनं वलनम्‌ । यतो द्रष्टा चयुज्यावृत्तसंपाताद्बिम्बप्रान्तगानुसारेण विम्बे पूर्वापरां मन्यते । यदाऽ्यनादौ गराह्यकनद्रं तदा विम्बप्ान्ते दुच्यावृत्तापवृ त्तवशेन पूर्वापरसूत्रमेकमेव भवितुमहंति दरयोर्याम्योत्तरसूत्रैकयात्‌ । अयनप्रदेदादन्यत्र यथा दयज्यावृत्तकरान्तिवृत्तवय न्यस्तबिम्ब- कन्दरे युज्यावृत्तक्रान्तिवृत्तवशेन पूर्वापरसूत्रे याम्योत्तरसूतरे च भिन्ने हव्येते तथा नायनादौ याम्योत्तरसूत्रं भिद्यते यतः सव॑दिशां वलनम्‌ । अतोऽनुपाततैवंलनमायनं साधितं तदयुक्तं परन्तु तत्‌ त्रिज्यावृत्तीयं जातम ।

यदा विपुवद्वृत्तस्थं खमध्येऽकंविम्बं तदा भूमध्यात्‌ खस्वस्तिकस्थग्रहकनद्ं प्रति नीयमानं त्रिज्यासूत्रं दण्डवत्‌ स्यात्‌ । तदुपरिस्थं विम्बं छ्रवत्सममेव स्यात्‌ । यतस्तत्परितस्विज्यावृत्तेः यत्र॒ वलनज्या देया तदपि भूसममेव स्थितमतस्तत्र यथागतमेव वलनम्‌ । यदा किर मेषान्ते ग्रहस्तदा तत्कान्त्या नाडीमण्डलखस्वस्ति- काठुत्तरे नतं बिम्बं स्यात्‌ । त्रिज्यासूवरं तदा कर्णरूपं स्यात्‌ । चुज्यासूत्रं कोिरूपम्‌ । क्रान्तिज्या भूजः । यथा किञ्ित्कणंस्थित्या धृते दण्डे छत्रमपि तत्प्रतिस्पद्न्या दिशा कणंरूपं भवति । तथा वलनज्ययापि कणंरूपिण्या भवितव्यम्‌ ।

यत्‌ पूवंमानीतं कन्तयन्तरं लम्बसुतरप्रतिस्पद्धितत्कोटिरूपं जातं तस्य कण॑रूप- करणायानुपातः । यदि चुज्याकोटया त्रिज्या क्ण॑स्तदानया क इति सर्वं शोभनम्‌ ।

निरक्षे त्वायनवलनमेव साक्षेऽक्षवशात्सममण्डलान्नाडीमण्डलभिन्नतवेनाक्षं वलनमुत्पद्ते । अत्रापि सममण्डलनाडीमण्डलसम्पातेऽकंबिम्बं मुद्रिकाकारं विन्यस्य विम्बकेन्द्राद्रिम्बाग्े नाडीमण्डलसममण्डलयोर्यावदन्तरं तावदलनमाक्षं परमम्‌ । यथा नाडीमण्डलात्‌ करान्तयन्तरे दूज्यावुत्तं निबद्धं तथा शङ्कुतलाग्रसंस्कारजन्यभुजान्तरे सममण्डलादुपवृत्तं कल्प्यं तदपि भांशरड्क्यम्‌ । बाहवगोनित्रिज्यावगंस्य पदं तस्मन्‌ वृत्ते चुज्यावद्व्यासाद्ध स्यात्‌ ।

निरक्षे तु पलभाया अभावात्‌ सव॑दा क्रान्तिज्यातुल्य एव भुज इति यदेव दुज्यावृत्तं तदेवोपवृत्तं स्यात । सममण्डलनाडीमण्डलसम्पाते सममण्डलमेवोपवृत्तम्‌ । नाडीमण्डलं दयज्यावृत्तम्‌ ! अत्रापि दयुज्यावृत्तोपवृततवये बिम्बं विन्यस्य बिम्बा यावदन्तरमुपवृत्तयुज्यावृत्तयोस्तावदाक्षं वलनम्‌ । यतो निरक्षस्थो चयुज्यावृत्तानुसारेण विम्बे पूर्वापरां मन्यते ।

सा्षदेशस्थस्तु स्वोपवृत्तानुसारेण मन्यते । तदिह साध्यते । युज्यावृत्तोप- वृत्तयो प्राक्पर्चिमसम्पातौ तयोर्ज्यावधिवद्धं यतसूवरं युज्यावृतते उपवृत्ते च तावती नतासु ज्या भवति । तावदियं साध्यते ।


१. वृत्तमिति कखगपु०। सि०-३२्‌