पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ सिद्धान्तशिरोमणौ ग्रहगणिते

वा० भा०.-- तयोः पलोद्धूवायनयोवंलनचापयोः समाशयोर्योगो भिन्नाशयोरन्तरं तस्य ज्या मानेक्याधगुणा त्निज्यया भक्ता फलं स्फु टा वलनज्या भवति ! यैरिदं वलनद्वयमुत्कमज्या- विधिनोक्तं सम्थङ्‌ न ते गोलगति विदन्तीति गोलं परि्नाभ्य दिशां बलनस्योत्रमन्ययोपचयः ऋमज्यया वेति तेः सम्यक्‌ क्वापि नावलोफितमित्य्थः ।

अन्नोपपत्तिगेलि सविस्तरा । इह सममण्डलं ब्र्टुः प्राचो सममण्डलाविष्टे नते काले विषुवन्मण्डलप्राची यावता यतदचक्छिता तावत्‌ तिक्‌ पलों वलनं जेयम्‌ । अथ विषुवन्मण्ड- लात्‌ क्रान्तिवृततप्राची यावता यतद्चलिता तदायनं तदिग्लेयम्‌ । तयोर्योगवियोगात्‌ स्फुटमिति । सममण्डलात्‌ क्रान्तिमण्डलप्राची यावता यतञ्चलित! तत्‌ स्फुटमित्यथेः । एवं त्रिञ्यापरिणतं तव- न्नानुपातेन मानेक्यार्धपरिणतं कृतम्‌ । यतोऽत मानेकयाधंवृत्ते वलनं देयम्‌ ॥ २११-२३ ।

वा० वा०-भाष्यानुक्तमधुना वलनोपपत्तरुच्यते खाङ्काहतमिति । युत्त- यनांशोड्पकोटिरिच्जिनी इति ।

वरति तद्रलनम्‌ । सममण्डल हि द्रष्टुः प्राची । ग्राह्यबिम्बेऽपि पूर्वापरसूत्र- व्यवहारो द्रष्टुः सममण्डलसूत्रानुसारेणेव भवति । अयं ग्राह्यमण्डरस्य पूवंभाग इत्यादि । क्रान्तिमण्डले गच्छतोर््राह्यग्राहकयोः स्पशंमोक्षौ भवतः क्रान्तिमण्डलपूर्वा- परसूत्रानुसारेण । निरक्देशे ्राह्यनिम्बकेन्द्रं यदा नाडीमण्डलक्रान्तिमण्डलसम्पाते तदा बिम्बे विम्बप्रान्तनाडीमण्डलसम्पातद्वययोः सूत्रं सममण्डलसूत्रं स्यात्‌ । एवं बिम्बप्रान्तक्रान्तिमण्डलसम्पातदययोः सूत्रं बिम्बे क्रान्तिवृत्तानुसासपूर्वापरसतर स्यात्‌ | ग्राह्यकेनद्रायत्र सममण्डलानुसारिपूर्वापरचिहवं बिम्बप्ान्ते तस्माचावतान्तरेण क्रान्तिवृत्तानुसारिपर्वापरचिह्लं बिम्बप्रान्तगं वितं तावद्वलनमित्यन्वथंम्‌ ।

निरक्े तु नाडीमण्डलमेव सममण्डलम्‌ । बिम्बमध्ये यावती क्रान्तिविम्बपुव- प्रान्ते च यावती क्रान्तिस्तदन्तरतुल्यं बिम्बप्रान्तगतक्रान्तिमण्डलचिह्लवरनम्‌ । नाडी- मण्डलक्रान्तिमण्डलचिह्लसम्पातगतस्य बिम्बकेनदरस्य क्रान्तिः शृन्यैव । सायनग्राह्यस्य बिम्बाद्धकलायुतसायन ग्राह्यस्य च क्रान्त्यन्तरमायनवलनं तत्सा्यते ।

यदि त्रिज्या तुल्यया कोटिज्यया ततत्वारिव २२५तुल्यं भोग्यसण्डं तदेष्टसायन- आआह्यकोटिज्यया किमिति स्पष्टमोग्यखण्डं भवति । यदि तत्तवादिवप्रमाणेनेदं तदा ग्राह्यविम्बादधप्रमाणेन किमिति बिम्बकेन्द्रविम्बूर्प्रान्तदौज्यंयोरन्तरं जातम्‌ । ततः क्रान्तिज्यासाधनाथंमनुपातः ।

तरिज्यातुल्यदो्ज्यंया जिनज्या तुल्या क्रान्तिरभ्यते तदा दोर्ज्यान्तरेण किमिति जातं बिम्बे नाडीमण्डलप्राच्याः क्रान्तिमण्डलप्राचीवलनम्‌ । अस्य धनुः कत्तु न शक्यतेऽतस्तरज्यावुत्ते परिणाम्यते । यदि बिभ्बाद्धव्यासार्े इदं तदा त्रिज्या- व्यासाद्धं किमिति जातं ुतायनांशोड्पकोटिशिञ्जिनीजिनांशमौर्व्यागुणिता विभा- जिता चुजीवयेति ।