पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्दरग्रहणाधिकारः २५७ इदानोमायनं वल्नमाह-- युतायनांशोडुपकोटिरिञ्जिनी जिनांशमौर्व्या १३९७ गुणिता विभाजिता ॥२१। चुजीवया रन्धफलस्य कामुकं मवेच्छशाङ्कायनदिक्कमायनम्‌ * ।

वा० भा--ग्रहुस्य सायनांशस्य कोटिज्या जिनांशज्थया गुण्या दुज्यया भक्ता फलस्थ चापमायनं वलनं भवति । तच्च यस्मिन्नने ग्रहो वतते तदिक्‌ भवति ।

अत्रोपपत्तिगलि ॥ २०१-२१२ ।

इदानीं स्फुटवलनाथंमाह-- तयोः पलोत्थायनयोः समाशयोयुतेरवियुक्तस्तु बिभिन्नकाष्टयोः ॥२२। या चिञ्जिनी मानदरेक्यनिष्नी त्रिज्योट्षता तदवलनं स्फुटं स्यात्‌ । यैरुत्करमज्याविधिनैतदुक्तंः सम्यद्नते गोगतिं विदन्ति ॥२३।


२. अव्र बापूदेवः--

जिनाक्षजाता परभा ग्रहस्य कोटिज्ययास्ता त्रिगुणेन मक्ता । लब्धं पलामां प्रविकल्प्य साध्यः परोऽयनास्यं वलनं मवेत्‌ सः ॥ १. अत्र लत्लः-- सपर्शादिकारजनतोतकरमरिच्जिनीभिः कषुण्णाक्षभा पलभवश्रवणेन मक्ता । चापानि पूवेनतपदिचमयोः फलानि सौम्येतराणि समवेहि पृथक्‌ क्रमेण ॥ चि०धी० चं० २३ इलो° प्राह्मात्‌ सराशित्रितयादुभुजज्या व्यस्ता ततः प्राग्बदपक्रमज्या } तस्या धनुः सत्रिगृहेन्दुदिक्‌ स्यात्‌ क्षेपो विपातस्य विधोदिशि स्यात्‌ ॥ जि° धी° चं° २५ ३रो० छपक्रमश्नेपपलोद्धूवानां युतिः क्रमादेकदिशां कलानाम्‌ । कार्यां वियोगोऽन्यदिशां ततो ज्या ग्राह्या भवेत्‌ सा वलनस्य जीवां ॥

शि०षी०चं० २६षलो० तथा च श्रीपत्तिः--

नतोककमज्याक्षगुणाभिधातात्‌ तिमज्यकाक्तादथ कामुकं यत्‌ । उवक्‌ च याम्यं च कपाल्योस्तु तदाक्षमाश्चा वलनं वदन्ति ॥

सि० दो० चन्द्र ्र० १८ षको० त्रिमवनसहिताच्च ग्राहयतो व्यस्तजीवा रचितमपमचापं संस्ृतं स्वेषुणा यत्‌ । परवखनमनेन स्पषटमेककृतं स्यात्‌ सहशदिशि वियुक्तं भिन्तदिक्त्वे कृत्यम्‌ ॥

सि० शे चन्दरग्रण २० ष्ो०