पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रषद सिद्धास्तिंरोमणौ ग्रहगणिते

वा० भा०--इष्ट्रसेनोनस्य मानेषयांस्य वर्गात्‌ तत्कालविक्ष पवेणोनान्मूलं भेरय्ब- राशोषिभजेत्‌ । फलेन स्पदांस्थित्यधं हीनं यदि स्पाशिको भरासः । यदि मोक्षिकस्तदा मोधिवः हीनम्‌ । शेषमिष्टकालो भवति 1 स च स्थूलः ।

अथ तत्कालशारेण य आनीयते स सूकष्मासन्नः । एवमसह्ृत्‌ स्फुटः स्यात्‌ 1 अमुमिष्ट- कालमग्रे परिलेखादेव वक्ष्ये 1

अत्रोपपत्तिधित््रेमगणितेन । प्रासोनमानेषयाधं करणस्तत्शालशषरः कोटिस्तद्गन्तरपदं भुजः । स गत्यन्तरांोविहूतः फलमिषटकरालस्य मध्थग्रहुस्य च सावनान्तरमतः स्वस्थित्यर्याच्छो- धितमिल्युपपन्तम्‌ ॥ १६१-१८ ।

इदानीं स्प्शादिव्यवस्यितिमाह--

मध्यग्रहः पर्वविरामकारे प्राक्‌ रगरहोऽसमात्‌ परतश्च क्तिः ।

स्थितयर्धनादीप्वथ मर्दजासु संमीलनोन्मीरनके तथेव ।१९। वा० भा०--स्प्टथम्‌ ।॥ १९ । इदानीं वलनानयनमाह -- खाङ्का ९० हतं स्वचयुदलेन भक्तं स्पशादिकारोत्थनतं रवाः सयुः। तेषा ्मज्या पर्िञ्जिनीष्नी भक्ता चयुमौर्व्या यद्वाप्तचापम्‌ ॥२०। प्रजायते प्रागपरे नते कमादुदग्यमाशं वलनं परोद्धवम्‌ । वा० भा०--यस्मिन्‌ काले वलनं साध्यं तस्मिन्‌ के या नतघटिकास्ताः ९० हता- शर्ग्रहे रात्य्धेन भक्ता अकंगरहे दिनार्धेन फलमंशाः स्युः । तेषां क्रमज्याक्षज्यय। युण्या शजीवया भक्ता लब्धस्य चापं पलोडभूवं वलनं जायते । प्राङ्नते सौम्थं पञ्चिमनते याम्यम्‌ । वलनानयन- मृत्कमज्यया केदिचत्‌ छृतं त्निरासाथंमत्र कमज्येति विशेषणम्‌ । धुनरेतद्विरोषणबलादनयत् सरव मन्याः प्राप्नुवन्ति । इदं कुतः । येरत्कमज्याविधिनेतदुक्तमिति ज्ञापकात्‌ । अत्रोपपत्तिर्गोलाध्याये ॥२०-२०९ । १. त्र ज्ञान राजदैवज्ञः-- परवन्तः किल साधितो वलय सूरनदुचन्हान्तरात्‌ तस्मिन बिम्बसमागमो नहि यतइचन्दरः शरापरे स्थितः । तस्मादायनदृषटिंस्छृठविधोरानीततिथ्यन्तके बिम्बेक्यं भवतीति कि न विहितं पूर्वेन विद्मो वयम्‌ ॥ अत्र बापरदेवः-- रवीन्द्ोगंतिविदरेषकला एकषटीमवाः । यास्तथा शर वृद्वा तद्प्रासस्य च याः कलाः ॥ तद्रेयहूताः स्वीयवृद्धिह्णासघ्नमागणात्‌ 1 आकषेन वटिकायेन तिथ्यन्तो हीनसंयुतः प्रहस्य मध्यसमयो भवेत्‌ सूदः सुयुक्तियुक्‌ । स्वल्पान्त रत्वतो नायमथः प्रोक्तः पुरातनैः ॥