पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः २४५ वा० भा०--स्यषटा्थम्‌ । अत्र स्यकालमवज्ञरेण कोटिरूयेण कमं कायम्‌ । एवं स्थित्य्ंमसङृत्‌ स्फुटं भव~ तीति सुगमा वासना ।॥ १३ । इदानोमेवं विमर्वा्धंमपीत्यतिदिशति-- एवं विमदारथफलोनयुक्तसपातचनद्रोद्भवसायकाम्याम्‌ । पथक्‌ पथक्‌ पूर्ववदेव सिदे स्फुटे स्त आधान्त्यविमद खण्डे ॥ १४। वा० भा०-- स्पष्टार्थम्‌ ॥ १४। । इदानीमिष्टकाले भुजानयनमाह -- स्पशाग्रतः स्पार्थिकमिषटयुक्तं प्राङ्मोक्षतो मौक्षिकमत्र पूर्वः । वीष्टेन निष्ना; स्थितिखण्डकेन भुक्त्यन्तरांशा यूज इष्टकाठे ॥१५। ध विमदर्धि संमीलनोन्मीरनयो् 9 एवं विमरदर्धहताः प्रथक्‌ ते जौ स्तः। वा० भा०-~ -पुरवाधं स्यष्टा्थम्‌ । इषटोनेन स्थितिखण्डेन गुणिता भुक््यन्तरभागाः कलतत्म- को भुजो भवति । एवं त एब भुक्त्यन्तरांशाः प्रथमविमर्दधयुणाः संमीलनभुजो भवति । द्वितीय गुणास्तदोन्मीलने । अत्रोपपत्तिः - इष्टकाले यत्न ग्राहुकविम्बमघ्यचिह्ं यत्र च मष्यकशषराग्रचिह्लं॑ तयोरन्तरं गराहुकमागंलण्डं भूज इहोच्यते । तस्यानयनं तरेराशिकेन । यदि घटौषट्ा भुक्तयन्तरकला लभ्यन्ते तदेष्टोनस्थितिदलेन किमिति । अत्र गुणकभाजकयोः षष्टचापवर्तने कृते जाता भृक्तयन्त- राशा गुणकस्याने । हरस्थने रूपम्‌ । एवं विमदधिभ्थां मदेमृजौ ।॥। १५-१५१ । इदानीं कर्णाथेमाह-- कोटिश तत्कारशरोऽ्थ कोटीदोर्वगंयोगस्य पदं शरुतिः स्यात्‌ १६। =. ॥। तिव्जितं ५ 1 मानेक्यखण्डं श्र सदप्रासप्रमाणं भवती्टकाठे । वा० भा०--इष्टकाे यावांदछरः सा तत्र कोटिः । कोटिभुजव्गयोगपदं कणः । कर्णोनिं मानेक्या्धनिष्टकले प्रासप्रमाणं भवति 1 भत्रोपपत्तिः - भुजोऽत्र क्रान्तिवृत्त प्राच्यपरस्तस्मादयाम्योत्तरः शरोऽतः कोटिः । तदरग- योगपदं कणं इत्युचितम्‌ । कर्णो नाम बिम्बमध्ययोरन्तरम्‌ । स यावत। मानेक्यार्थाडनो भवति तावकृग्राहकनिम्ब ग्राह्य प्रविष्टम्‌ । अतस्तावानिषटक्त ग्रास इत्युपपन्लम्‌ ॥ १५१-१६१ 1 इदानीं ्रासात्‌ तत्काजज्नमाह-- सोनमानै = श्रासोनमानं्यद्रस्व वर्गाद्विक्षेषटृत्या रदितात्‌ पदं यत्‌ ॥ १७। गत्यन्तराशेरविहतं फएलोनं स्थित्यरथंकं स्वं भवतीष्टकालः । तत्काल्बाणेन अहुः स्फुटो वक्षऽन्यथा वा परिरेखतोऽुम्‌ ॥१८।