पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्य सिद्धान्तशिरोमणौ ग्रहगणिते

वा० भा०-- ॥ मत्रोपपत्तिः--रवेरग्रतो भार्षान्तरे ऋराम्तिवृत्ते भूमा मति । अत; पौणंमास्यन्त भूभा-

चन्द्रौ समो भवतः । किन्तु याम्योत्तरमन्तरं विक्षपतुल्यं भवति । स वि्षेपदछा्यच्छादक- बिम्बमध्ययोरन्तरम्‌ । तच्चदा बिम्बार्धक्यसमं तदा विम्बप्रान्तयोर्योगातर स्यात्‌ । यदा यावता भानेषयार्धावूनं तावच्छाद्यनिम्बे छावकबिम्ब प्रविदाति । अत उक्तं तत्‌ स्थगित्रमाणमिति । तत्‌ स्थगितं छाद्यनिम्बादधिकं यदा भवति तदा सर्ग्रहुणमित्यपि सुगमम्‌ ॥ ११।

इदान स्थितिमर्दधंयोरानयनमाह--

माना्धयोगान्तरयोः कृतिभ्यां शरस्य वर्गेण विवभिताभ्याम्‌ । ` ` भूे सपट्‌ ६० संगुणिते विभक्ते शक्त्यन्तरेण स्थितिमर्दखण्डे ॥१२।

वा० भा०--स्यष्टा्थेम्‌ । ˆ: , अत्रोपपत्तिः-- स्पशे तु बिम्बगभ॑योरन्तरं मानेक्यार्थम्‌ । तच्च क्णरूपं भवति । तेत्र यः शरः सा कोटिः । कणंकोटोवर्गान्तरपदं मुज: 1 तच्च ग्रहकमागंखण्डम्‌ । तत्कमण- कालायातुपातः । तच्चनद्ाकंयोः प्रागगमनादभुक्त्यन्तरेण । यदि भुक्तयन्तरतुल्यकलाभिः षष्ट ६० घटीरकेनु क्रामतस्तदा लन्धाभिमु'जकलाभिः कियत्य इति । फलं स्थित्यधेघटिकाः । परं स्पशकाल्रान्ञानान्मष्यग्रहणञषरेणेतत्‌ कमं कृतमतः स्थूलं स्थि्यधं जातम्‌ ।

अय 'मरदथमुचयते । यदा छावकेन छादे समग्रे छन्ने संमीलनमानं तदा बिम्बगभयोरन्तरे “ बिम्बार्धान्तरतुल्याः कला भवन्ति । ताश्च कणंरूपाः । तस्मिन्‌ काले यावान्‌ विक्षेपस्तावती

कोटिस्तयोवरगान्तरपदं ग्राहकवत्मंखण्डं भवति । तत्रापि पू वंदनुपातेन धटिकात्मकः कालो

मदंलण्डं भवति । सोऽपि स्थूलः ॥ १२। , - इदानीं स्फुटीकरणमाह - स्थितयरधनाडीगुणिता स्वशक्ति; पष्टथा ६० हता तद्रहितौ युतौ च । छतवन्ुपातावसृच्छराम्यां स्थित्यर्भमाद्यं रफुटमन्तिमं च, ॥१३।

~ १. अव्र बापुदेवोक्त सढ्‌ प्रकारेण स्थित्यधंयोरानयनं वक्ष्यमाणं मद॑ंखण्डयोरानयनं ग्रासादिष्टकालानयनश्व-- । ूरणान्तकार विघुमागंणो यः स बाणसंज्ञो रविशञीतरदम्योः । 7 यदेकनांडीभवयुक्तिलिकठान्तरं भवेत्‌ तज्च विरोषसं्म्‌ ॥ सा शरवेगसंज्ञा । विदेषवगंः शेरवेगकृत्या युक्तो हरो बाणविेषधातात्‌ रग्धस्य मानैक्यदकेन कतया हीनाद्धरान्मुलमनेन निघ्नमू । मानक्यखण्डं शरवेगनिध्नबाणेन चैतत्‌ पृथगूनयुक्तम्‌ ॥

“ हरोद्धृतं स्पाशिकमौिके ते षटीमृखे स्तः स्थितिसण्डके चेत्‌ । संक्षीयमाणो वििखोऽन्यथा तु ते मौक्षिकस्पं मवे क्रमात्‌ स्तः ॥ इत्यञ्च मानान्तरखण्डतुल्यं मानैक्यखण्डं परिकल्प्य साध्ये । स्थत्यधंके ते किल मद॑खण्डे शेये युसुक्षमे ग्रहणप्रवीणेः ॥ गरासोनितं मानदरछकयमेवं प्रकल्प्य मानैक्यदलं कृताम्याम्‌ । स्थित्यधंकाभ्यां रहिते स्वकरीयस्थित्यधंके स्तः परयगिष्टकालौ ॥