पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चनद्रग्रहणाधिकारः ` 41

इदानीं ग्रहणे छाथच्छादकत्वं प्रतिपादयति । भूभा विधुग्रहणे विधुं छादधति. रविग्रहणे तु रवि विधुर्छादयति ।

अत्रोपपत्तिः--अत्र क्वक्यासान्तरमितानां योजनानां रविकक्षायां कलाकरणायातुः पातः । यदि गतियोजनेः ११८५९ गतिकला लभ्यन्ते तदा क्वकंब्यासान्तरयोजने किमिति । अत्र रविगतेः क्वकं व्यासान्तरं गुणः ४९४१ । गतियोजनानि हरः ! एतौ वंसुबसु नवि ९८८ रपवतितौ जाता गुणस्थाने पञ्च ५। हरस्थाने दवादश १२ । फलं रविगति- सम्बन्धिन्योऽपचयलिघाः ।

अथ भूव्यासस्य चन्दरकक्षायां लिक्ताकरणा्थेमनुपातः । यदि गतियोअने ११८६ श्वन्दरगतिकला लभ्यन्ते तदा भूव्यासयोजनेः १५०८१ किमिति । अन्न गुणकाधेन गुणकभाजकावपवतितो जातं गुणकस्याने द्यम्‌ २ । भागहारस्याने पञ्चदक १५ । , फलं भुष्या- सकलाः । एताभ्यः पूवंकलाः शोध्या; । यत उपयुपरि गच्छन्त्या भूभाया विस्तृतिरपचयिनी भवति । शेषोपपत्तिगलि सविस्तरा ॥ ९ ।

इदानौं चन्द्रविक्षेपानयनमाह--

सपाततात्कालिकिचन्द्रदोज्यां खभैः २७० हता व्यासदलेन भक्ता । सपातशीतद्युतिगोरदिक्‌ स्यादटि्षेप इन्दोः स॒ च बाणसं्ः ॥१०।. वा० भा०--यस्मिन्‌ काले विक्षेपः साध्यस्तस्मिन्‌ काल्ते तात्कालिकमोशचन्दपातयोरयोगः' कर्तव्य इति साधारण्येनोक्तम्‌ । इह चन्दरग्रहणावगमे समकलस्य चन्द्रस्य तात्कालिक्थातस्य च योगः कतव्य: । तस्थ दोर्ज्या लभेः २७० गुण्या त्रिज्यया भाज्या फलं कलात्मकश्रविक्षेपः । स॒ च बाणसं्ञः। यदि षठ्भाटरुनः सपातचन्द्रस्तदोत्तरो ज्ञेयो यदा धड्‌भाधिकस्तदा दक्षिणो जेयः । , अत्रोपपत्तिः चन्द्रो हि विभण्डले मति क्रान्तिमण्डलस्य विमण्डलस्य च यः संपातस्तस्य पातसंज्ञा । स पातो मीनान्ताष्िलोमं गच्छति । तस्मात्‌ पातादग्रतस्त्रभेऽन्तरे, तद्विमण्डलं सा्श्चतुभिः ४। ३० भागेः कान्तिवृ्तादु त्तरतो भवति । पातात्‌ . पृषठतस्ति- भेऽन्तरे तेरेव भागेः ४! ३० दक्षिणतो भवति । अथ विमण्डलगतस्य चन्द्रस्य क्रान्तिमण्ड- केन सह यदन्तरं स याम्थोत्तरो विक्षेपः । तञ्तानाथं चन्द्रपातयोरन्तरं ज्ञेयम्‌ । तञ्च चन््र- पातयोय गे कृते भवति ! पातस्य विलोमगत्वात्‌ । तस्थ सपातचन्द्रस्य दो्ज्ययानुपातः । यदि तरिज्यातुल्यया दोज्यंया परमः खमुनियम २७० कलातुल्यो विक्षेपस्तदानया कियानिति । फल- मिन्दुविक्षेपः 1 थतः पातादग्रतः षड्भं ऋान्तिवृत्तादुरतोऽन्यदकषिणतोऽतः सपातशीतद्युतिगोल- दिकक इत्युपपम्नम्‌ 1 १० 1 इदानीं प्रहणे ग्रासप्रमाणमाह-- यच्छाद्संछाद्कमण्डलेक्यखण्डं शरोनं स्थगितग्रमाणम्‌ । तच्छाधनिम्बादधिकं यदा स्याञ्जेयं च सग्रहणं तदानीम्‌ ॥ ११ ।