पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ सिद्धान्तरिरोमणौ ग्रहूमणिते

इदानीं भकारान्तरेण बिम्बकलानयनमाह-- भनोर्गतिः स्वदश १० भागयुताधिता वा ` बिम्बं विधोखि ३ गुणिता युगरैर ७४ भक्ता । तिथ्यद्रि ७१५ हीनशशिशक्तिरिषुदरि २५ भक्ता नन्दाक्षि २९ युगमवति वा॒विधुिम्बमेवम्‌ ॥ ८ । वा० भा०--खर्गतिः स्वदां्ेन १० युताधिता च रवेः फलाबिम्बं भवति । अय चद्र-

गतिस्त्र ३ गुणिता युगशोलभक्ता तद्विधुबिम्बं भवति । भथवा चन्धभुक्तिस्तिथ्यद्रिमिः ७१५ हाना पञ्चविश्षत्या २५ भक्ता फलभेकोनत्रिशता २९ युतं चन्द्रबिम्बं भवति ।

अत्रोपपत्तिः--्निज्यातो महति करण ग्रहबिभ्बं लघु भवति तथा गतिश्च लघ्वी भूम- ध्यादृदुरगतत्वादुगरहस्य । अयात्पे करणे बिम्बं पृथु गतिश्च महती । तत्रास्नरवात्‌ । बिम्बगत्यो- केषचयापचययोस्तुल्यकात्वाद्गतेरपि बिम्बं साधयितुमुचितं भवति । तद्यथा ! तत्र त्रैराशि कम्‌ । यदि योजनात्मिकया गत्या पादोनगोऽकषपृतिभूमितया द्विद्विशरतुं -६५२२ संख्यं॑बिम्बं लभ्यते तदा कागः्या किमिति । अत्र गुणकस्य द्विद्िषरतुसंख्यस्येकादशषमागेन ५९२ । ५५ गुणकभाजकावपवतिती जाता गुणकस्यान एकादश ११। भाजके विदातिः २०। अतो रचि- गतिः सुलाथं दशगुणा विशत्या ह्धियते ताववधिता . भवति यत एकादशमिगु्यातो दका नाधिका कृतेत्युपपन्नम्‌ 1 । एवं चरस्य खनागाम्बुधि ४८० मितो गुमो भागहारो योजनगतिरेव ११०५९ । एतौ खनृषे १६० रपवतितौ जातं गुणकस्थाने त्रयं भागहारस्थाने चदुः- सतिः ७४। अत्न परमं विकलात्नितयं यदन्तरं तत्‌ सुखा्थंम ङ्गीकृतम्‌ ।

अय चन्द्विम्बानयने क्रियोपसंहा रः सुलोपाया्ं कृतः । तत्न तिथ्यद्रि ७१५ तुर्यस्य गति- खडण्स्येकोनेत्रिश २९ न्मितं विम्बलणङं लभ्यते । गतिरोषस्य पञ्चविशत्या २५ भागे हृते बिम्बोषं कलात्रयं ३२ लभ्पते । अतस्तदेक्ये द्रतरि्ञ ३२ न्मध्यमं चन्द्रबिम्बम्‌ । गतेर्पचयाएपचयवज्ञात्‌ स्ुटत्वे बिम्बस्यापि स्फुःटत्वमुपपन्नम्‌ ॥ ८ ।

इदानीं राहोः प्रकान्तरेण कलाबिम्बमाह--

मानोगंतिःशर ५ हता रविभिः १२ विभक्ता

चन्द्रस्य रोचन २ गुणा तिथि १५ भाजिता च ।

लन्धान्तरं भवति वावनिभाप्रमाणं

भूभा विधुं विपुरिनं प्रहणे पिधत्ते ॥९।

वा० भा०- रविगतिः पञ्चगुणा दवादशभक्ता फलं कलात्मकमनष्ट स्थाप्यम्‌ । अथ शि मतिद्विगुणिता पञ्चदकभाजिता । इदमपि कलात्मकं फलम्‌ । अनयोः फलयोरन्तरं भूभाविम्ब- भ्रमाणं भवति ।