पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० सिद्धान्तशिरोमणौ ग्रहगणिते

तत्र ग्रहयुद्धभेदाश्चत्वारः । तथा च वराह्‌ः-- "आसन्नक्रमयोगाद्‌ भेदोल्लेखांशुम्नासव्यैः 1 युद्धं चतुःप्रकारं पराशराचंरमुनिभिरुक्तम्‌ ॥

लक्षणानि सूयंसिद्धान्ते -

  • उल्लेखस्तारकास्पशं भेदे भेदः प्रकीत््यंते ।

युद्धमंशुविमर्हास्यमंशुयोगे परस्परम्‌ ॥

अंशादूनेऽपसव्यास्यं गुद्धमेवोऽत्र॒ चेदणुः। अंशादूनेऽन्तरे यदा द्वावपि स्वल्पबिम्बौ तदा कूटविग्रहाख्यो भेदः ! अयमपि भेदः पराशरेणापसव्यास्यभेदान्तगंत एव कृतः । अंशादूनेऽन्तरे उभावपि पृथुनिम्बौ तदा समागम एव नापसव्याख्यं युद्धम्‌ । अत्त एव तन्त्रोक्तम्‌ -- -आसन्नावप्युभौ दीप्तौ भवतस्तौ समागमे । अंशादधिकेऽन्तरे द्वावपि यदा पुथुविम्बौ तदा समागम एव न कूटविग्रहः । ४समागममोंऽशादधिके भवतश्चेद्बकान्वितौ ।' अच्र बलराब्देन स्थानादिबलं न ग्राह्यं किन्तु रूपबलमेव ग्राह्यमिति शाकल्य- संहितायामुक्तम्‌ । 'स्थानादिबलचिन्तात्र व्यर्था केनापि न स्मृता" । ्रदनत्रयेऽथवाप्य- स्मिन्‌ स्थौल्यसोौक्षम्यबलं स्मृतम्‌ इति । अंशादधिकेऽन्तरे यदा द्वावपि स्वल्पौ तदा कूटविग्रह॒ एव न समागमः । अंशान्नयूनेऽन्तरेऽपि यदा द्वावपि स्वल्पौ तदापि कूटवरि- ग्रह एव । अत एवाविशेषेणोक्तम्‌ । “स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूटविग्रहः ॥ इति । फकितोऽ्यमथंः । तारकास्परँ निमित्ते उल्टेाख्यं युद्धम्‌ । तारकाभेदे निमित्ते दास्यं युद्धम्‌ 1 अंशुयोगे निमित्तेऽशुविमर्स्यं युद्धम्‌ । अंशादूनान्तरयोरेकस्याणुत्व निमित्तेपसव्यास्यं युद्धम्‌ । दयोरणुबिम्बत्वे निमित्ते कूटविश्रहाख्यं युद्धम्‌ । दयोः पृथु- बिम्बत्वे निमित्ते समागम एव न युद्धम्‌ । अन्यथा युद्धसमागमसंकर इति भोमादिपर- स्परयोगस्य सप्त मेदाः भवन्ति ष्मेदे दृष्टिविनाशो भेदः सुहृदां महाकुलानां च । उल्लेखे शस्त्रभयं मन्तिवि रोधः प्रियान्नत्वम्‌ । अंशुविमर्दे युद्धानि “मूता शस्वररुकृश्षुदवमर्हाः^ ॥


बृ०सं० १७. ३श्लो०।

सू° सि० ग्रहयु° १८-१९ श्लो० । मु° प° "उल्लेखं तारकास्पर्शादिति पा० । सु० सि° ग्रहयु° २३ इरो० । मु० पु० "वतश्चेत्सभागमः' इति 1

सू० सि० ग्रहयु° २० इलो० ।

„ सु० सि° ग्रहुयु० २२ इलो । मु० प° कटविग्र हौ" इति पाठान्तरम्‌ ।

६. ब° सं० १७ म० ३श्लो०। ७. व° सं० १७ अ. ४द्लो०॥

„+ भूतांश ` इतिगपु०। ९. क्षदत्रमदी इति ग पु०।

ॐ ¢. .& £

19)