पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहुणाधिकारः २३९

मनुजानामपचारादपरक्ता देवताः सुजन्त्येतानू । स्थलविशेषे तत्रत्य मनुष्य समुदायाहृषटनौत्पाताः भवन्ति सद्कातमरणवत्‌ ।

तत्प्रतिघाताय नृपःशान्ति राष्ट्रं प्रयुञ्जीत ।

शान्त्या तत्प्रतिधातः प्रायदिचत्ताचरणेन पापनाश इव । केतवः सहसर- संख्याकाः ब्रह्मादिपूत्राः ग्रहवच्छरीरधारिणः कल्पायुषजीविनः सदा ति्ठन्त्येव । देवताज्ञया यत्रापचारस्तत्राभिव्यक्तः केतुरभंवति तमुदितमिति लोको वदति । एवमेक- स्यैवापचारेणाप्युत्पातो भवति । शृ द्खेणेकेनन्दु विलीनमथवाप्यवाङमुखमम्ृ द्धस्‌ । सम्पण चाभिनवं दृट्वेको जीविताद्भ्श्ेदित्यादि । अलमनेन प्रसङ्गागतसाखा- स्कन्धगतविचारेण ।

भ्रकृतमनुसरामः । अस्मदृहृष्टेरावरणीभूतत्वं ्रहणकतत्वं राहोरस्त्येवेति न कि्चिटरुढम्‌ । सूयंसािष्यगतग्रहं नक्षत्रं द्रष्टुं रविकिरणाभिभूता दृटिं प्रभवति । दिवसे सन्ध्यासमये च ग्रहं नक्षत्रदंने रविकिरणाभिभूतत्वं दृष्टेः कारणम्‌ । रविग्रहे सम्भूणं्रास नक्षत्राणि दिवसे दृश्यन्ते तत्र समधुणंगरास एव कारणम्‌ । मणिस- स्नधाने नानेर्दाहुकता शक्तिनाशे मणिसन्निधानकारणकल्पनवत्‌ ।

ननु चनद्रेणाच्छादितं सम्पूणं रविरस्मदषटेरभिभवाय न प्रभवति । मेधादिना छादितः कथं दिनगतनक्त्रदशंने दष्टयभिभवाय प्रभवतीति । तत्रोच्यते । यथात्र निक- टस्थितेन हस्तादिना छादितो दीपो नान्धकारं नाशयति तद्रदतराप्यवगच्छ ।

यद्रा वस्तुशक्तिरेवैताहशी । वहरदाहिकत्वनारे मणिसन्िधानमेव कारणं न स्फटिकसन्निधानतदरदत्रापि कार्यानुरूपं सवत्र कारणं कल्प्यते । यस्तु ब्रह्याण्डजटठरान्त- रतं रविस्तमोऽ्नुदति स॒ कथं स्वावरणीभूतं तिमिरस्तोमं न नादायतीत्यत्र खनागा- म्बृधियोजनाय तत्तवं चन्द्रविम्बस्य कारणम्‌ । वस्तुतस्तु रविबिम्बस्य न कोप्यभिभवद- चन्द्पृ्ठस्थः पितृभियंथा स्थितमेव हश्यते देवासुरेपि यथा स्थितमेव बिम्बं दृश्यते । चन्द्रस्य शंगाकारदशंनं क्षयवृद्धयादिददंनमप्यवास्तवम्‌ । ग्रहाणां नक्षत्राणाम- स्तंगतत्वमप्यवास्तवं तेषामभिभवाभावात्‌ | ग्रहसमागमयुद्धेप्यवास्तवे कक्षाणामूर््वा- धरान्तरस्य विद्यमानत्वात्‌ । ग्रहच्छा्ष्धादकत्वं मनुष्यटेष्टिगम्यम्‌ । अत एव सूय- सिद्धान्ते-- ।

  • भावाभावाय लोकानां कल्पनेऽयं *मयोदिता इत्यक्तम्‌ ।

अस्तमयसमागमलक्षणं सूय॑सिद्धान्त-

ऽताराग्रहाणामन्योऽन्यं स्यातां युद्धसमागमौ । समागमः शा द्खेन सूर्येणास्तमयः* सह्‌ ॥

१. सू० सि० ग्रह यु०° २४ इको०। २. मुद्रितपुस्तकं "प्रदशिता इति पाठान्तरम्‌ । ३. सू० सि० ्रहयु० १ इ्लो० ४. सूर्येणास्तमनमिति मु° प°