पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ सिद्धान्तरिरोमणौ ग्रहगणिते

इयत्तावच्छिल्नपरिमाणराहित्यममृतत्वमिति । किमर्थं चन्द्रकी ग्रसतीत्यव

हेवमाहु--

  • अमृतास्वादविशेषाच्छिन्नमपि रिरः किलासुरस्येदम्‌ ।

प्राण रपरित्यक्तं ग्रहतां यातं वदन्त्येके ॥

ग्रहणाद्‌ ग्रहणं पक्षेण कदाचिन्मासेन साद्ध॑मासपञ्चकेन मासषट्केन साद्धै मासषट्केन वा वर्षेण वा पक्षसहितरहितवर्षेण वा भवतीत्यनियतचारं राहुमाहः । ग्रहणद्यनक्षत्रानुमानेन नियतचारं च राहुमाहूः। शशाङ्कपाताख्यराहोग्रंहसप्तकाति- सिततग्रहस्य चन्द्राकंग्रहणे छादकत्वं न संभवतीति गणितशास्त्रविदो वदन्ति । ग्रहणे येन तम॑सा चन्रारकाविछिन्नौ दृष्यते । स राहुरिति श्ुतिस्मृतिपुराणविद इति न किच्िद्िरुढम्‌ । गणितसाध्येऽपि ग्रहणे कदाचिदुत्पातेन । स्पशंमोक्षकालादन्यत्रापि स्पशंमोक्षौ दर्येते । अत एव मुनिभिः फलान्युच्यन्ते व्वेलाहीने पवंणि गभ॑विपत्तिर्च शस्वकोपचेति' । यद्वा राहोवेदति स्फुटगणितविदः कालः कथञ्चिदपि नान्यथा भवतीति । तद्गणकेन ग्गणितसाम्यसम्पादनपरेणादिष्ठकालः स्वंदा संब्दत्यवेत्ति स्फुटगणितज्ञाने यतित्तव्य मित्याभिप्रायिकम्‌ ।

भ्रहृतेरन्यत्वसूपेणोत्पातेन कदाचिदग्रहुणगत्तकालवणंग्रासमोक्षष्वन्यथा हृष्टेष्वपि स्फुटगणितज्ञाने सुन्ञानां शेधिल्यं नोचितम्‌ । उत्पातेनाहुताशे महानशे कदाचिद्‌ धूम एव दृश्यते नाग्निरिति सवंत्रदं नोचितम्‌ । आहृताशेऽनलरूपं यस्मिन्‌ तत्केतु- रूपमेवोक्तम्‌ ।

संग्रह णेऽकंस्तु कष्ण एव सव॑दा ह्यते तत्रानेकव्णवशेन फलानि शरूयन्ते । तेनान्ये वर्णा ओत्पातिका इति कल्प्यन्ते । तथैव गणितेन दशविधग्रासेषु मोक्षेषु ये ग्रासमोक्षा नोत्पचन्ते तेप्यौत्पातिकाः । श्युगोन्नतावपि यत्संस्थानं गणितेन नोत्पद्यते तदौत्पातिकम्‌ । कुजस्य पञ्चविधवक्रत्वभ्‌ । अयननिवत्तावपि प्राप्य मकरमर्को विनिवृत्तो हन्तीत्योत्यातिकत्वमुक्तम्‌ । अत्र॒ मकरखब्दः सायनमकरवाचकः | नक्रा- दिक्च कदम्बर्च स्यातां याम्योत्तरे । सममित्यत्र नक्रशब्दवत्‌ । एवमुत्पातेनान्य- थात्वेऽपि गणितगम्योऽ्थो यथाथं एवेति मन्तव्यम्‌ । यथा शद्ध पीत्तत्वग्रहणं लोचन- गतदोषेण कस्यचित्‌ भवति तथौत्पातहतचित्तानां केषाञ्चिदेव ग्रहणादीनामन्यथा दशनम्‌ । न चोत्पाताः स्व॑र ह्यन्ते | यत्रैव मनुष्यानामपचारस्तत्रैवोत्पाता भवन्ति । तेषां संक्षेपोऽयं परकृतेरन्यत्वमुत्पातः ।

अपचारेण नराणामुपसगः पापसञ्चयाद्‌ भवति ।

संसचयन्ति दिव्यान्तरिक्षभौमास्तमुत्पाताः । १. ब्र° सं० ५०१ इलो° । तथा च पुराणकारः -

सि्िकातनयो राहुरपिवच्चागृतं पुरा । शिरच्छन्नोऽपि न प्राणैसतयक्तोऽसौ ग्रहतां गतः ॥ व° सं० अ० १ इलो० भटो०।

द. व° सं° ४५ अ० २ र्लो०। ३. ब्रृ° सं° ४५ अ० २ इलो०।