पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चनद्रग्रहणाधिकारः २६३७

यद्रा चन्दरव्यतिरिक्तानां विम्बानि तेजसान्येवेत्याचायंपले नास्ति । ग्रहणशङ्खा- नतरां श्द्धोन्षतिशङ्भानतमां बुधशुक्रयोरकंभेदयोगे सतमस्काकंमण्डलकारित्वशङ्कापि । एवं स्पष्टशरस्य रविचन्द्रमानेक्याद्दुनित्वे मनुष्यदृश्यमागस्फुरदसितेन चन्द्रेणामान्ते रविराच्छाद्यते । यावदाच्छायते तावद्ग्रहणमिति व्यवह्नियते । सूर्यं प्रति प्रस्थिता नायनरर्मयश्चन्द्रमण्डले न स्वच्छायया घटवदसितेनावरुढधाः न सूयंमण्डरं गच्छन्तीति भावः| सूर्यंग्रहणसमये चन्द्रमण्डलेनावरुदधेऽकंमण्डले लब्धात्मक तम एव राहुरित्याहुः। आचार्योऽपि वक्ष्यते गोले--

१राहुः कुभामण्डलगः शयाङ्कुं शदाङ्कुगः छादयतीनबिम्बम्‌ ।

तमोमयः शम्मुवरप्रदानात्सर्वागमानामविरुद्मेतद्‌ ।

इत्यनेन मेषा्यभावे यत्सतमस्कं॑ मण्डलं चन्द्राकंयोभंवति तद्राहु्रस्तमित्यु- च्यते। तत्र गणितगम्थचन्दरग्रहुणे यत्तमः स राहुः । चन्द्रविम्बे सततमस्कता भूभाकृता चन्द्रस्य भूभान्तः प्रवेशः ददा ङ्कपातकारितः । गणितगम्यसूयंग्रहणे यदपि तमः स राहुः । सूयंबिभ्बे सतमस्कता चन्द्रविम्बकृता सूयंस्य चन्दरविम्बसंयोगः _शशाङ्कपा- कृतः । शशाङ्ुपातमेव राहुनामकं ग्रहमाहुः । गणितगम्याकचन्दरग्रहणे शशाङ्क पाताख्यं राहुनिमित्तकारणमाहुः । राहूर्नाम पातः पातवशाच्छरः शरवद ग्रहणम्‌ । आहुः निमित्तकारणं राहूदंयोरेवोपरागयोरिति-- सौरेऽपि- स्भानोरभद्धिं महीच्छाया तत्तुल्येऽकंसमेऽपि वा । शा द्ुपाते ग्रहणं कियदुभागाधिकोनकः ॥ इति ॥ अपवंण्यपि गणितासाध्ये चन््राकंग्रहणे यत्तमः स राहुः । चन्दराकंबिम्बयोः सत- मस्कता त्वष्टा नामकग्रहुकृता । अत एवाहुः-- सतमस्कं पव॑विना त्वष्टा नामाकंमण्डलम्‌ । उपरागपरागतं तम ॒इन्दरकंमण्डलाकृतियुक्तम्‌ ॥ इति । तथैव वदन्ति मुनयः केचित्‌ । “इन्दकंमण्डलाकृतिरसितत्वात्‌ किल न दृश्यते गगन इति । ग्रहणे फलविशेषार्थं सर्पाकारो राहुः कायं इति विधेरथंवादार्थं राहु स्वरूपं वणंयन्ति 1 भमुखपुच्छविभक्ताङ्खं भुजङ्गमाका रमुपदिद्यन्त्यन्ये } अद्धिखण्डिततनोः सूर्य॑स्य विषाणयोस्तीक्ष्णता भवति । चन्द्रस्य कुष्ठता दुर्यत इति सूरयग्रे लधुः छादकश्चन््ग्रे महानित्यभिप्रायेणाहुः 1 कथयन्त्यमृत्तंमपरे तमोमयं से हिकेयाख्यम्‌ ॥ इति ॥


१.सि.शि.गो. ग्र १०. दलो. । २.सू०्सि.चं.ग्र. ९ द्रो. । ३. बरृ० सं० ३ अ० ६ द्लो०। ४. व° सं०५ म० ३ इ्लो०1