पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन््रग्रहणाधिकारः २३५

अन्यथा श्ण्धोन्नतिनं स्यात्‌ । चन्द्रसूयंग्रहणमपि न स्यात्‌ । भौमादिग्रहु- बिम्बानि चन्द्रमण्डरुवज्जलमयानीति सौ रतन्त्रविदो वणंयन्ति । पाञ्चभौतिकान्यपि जलग्राघान्याज्जलमयानीत्युच्यन्ते । सर्वेषां द्रैरूप्यमकंमण्डलवत्‌ ।

१तेजसां गोलकः सूर्यो ग्रहरषाण्यम्बुगोलकाः ।

प्रभावन्तो हि द्यन्ते सूयं रदिमप्रदीपिताः

इति कथं चन्द्रवच्छङ्खाणि नोत्पयन्ते । तत्राह ल्लः

ऊध्वंगस्य नरदृष्टिगोचरं सेचरक्षंनिवहस्य यहलम्‌ ।

तत्सदाकंकिरणैः समुज्ज्वलं हश्यते च तत एव सितम्‌ ।

भागंवेन्दुसुतयो रघः स्थयोहंश्यते यदसितं न चन्द्रवत्‌ 1

तद्रवेनिकटवत्िसूक्ष्मयोः सवमेव वपुरुज्ज्वलं भवेत्‌ ॥

यथा रत्नघटमध्यस्थेन दीपेन भाभिधंटं निमिदय बाह्यभागेऽपि घटः सोज्वलः क्रियते तथा रविणापि निकटस्थिते बुधशुक्रबिम्बे सोज्ज्वले क्रियेते । रवेरू््व॑स्थितस्य गरहभादेः चन्दरवत्ुयंग्रहणकततृ त्वं सूयंस्य बिभ्वछादकत्वं न सम्भवत्येव । ऊरध्वंगस्य ग्रहभादेः षड्मान्तरितत्वासम्भवात्‌ । सूरयान्यदिरि छायेति प्रसिद्धम्‌ ।

[ ऽरेः षड्‌ मान्तरितत्वासंभवात्‌ । सूर्यान्यदिरि छयेत्ति ]

यथा दीपगणिते विनरदोपशिखौच्यकोटौ प्रदीपतलशङ्कुत्ान्तरं भुजस्तदा नरेण किमिति नरछ्ाया भवति । तथा भूव्यासोनरविनिम्बकोटौ रवियोजनकणंतुल्यो भुजस्तदा भूव्यासमोजनतुल्य॒शद्कुकोटौ को भुज इति ङ्धा भूभा योजनात्मिका २२०५८४ वेदाष्टवाणनखलोचनमित्ता । मात्तण्डमण्डलपुथुरुत्वाल्लघुकन्दुकारभू- मण्डलच्छाया सूच्यग्रा भवति । तत्र॒ भूमण्डलमूरे छायाविस्तृतिभूव्यासतुल्या भूष्टायान्ते शून्यं विस्तृतिः । भूमण्डलाच्छायायोजनान्ते भूव्यासतुल्यैवापचितिभंवति । अतोऽनुपातः । एभिः २२०५८४ छायायोजनैरभूव्यासतुल्यापचितिस्तदा चन्द्रकणंयोजनैः किमिति चन्द्रमरगेऽपचिति भ॑वति । तत्र चन्दरयोजनकर्णो भूव्यासेन गुणनीयः। भूव्या- सोनरविविम्बभक्तंन रवियोजनकणभूव्यासघातेन भाज्यः। “छेदं लवं च परिवत्यं इत्यनेन भूव्यासतु ल्ययो्गुणहरयोनशि “मूव्यासहीनं रविनिम्बमिन्दुकर्णाहुतं भास्करकणं भक्तम्‌" इत्यपचितिः । ^भूविस्तुतिरंन्धफलेन हीना" इति सम्यगुक्तम्‌ ।

इयं भूच्छाया भानुतो भाद्धं चन्दरकक्षास्थक्रान्तिवृत्ते नित्यं भ्रमति । सूय॑स्तु स्वकक्षास्थक्रान्तिवृत्ते भ्रमतीति प्रागभिहितम्‌ । सूर्यात्‌ षड्भान्तसतिं भृायां यदा चन्द्रो विशति तदा चन्द्रग्रहणमिति रोकैरुच्यते । यवेर्भाद्धस्थं चन्द्रं सोज्ञ्वलं कत्तु प्रस्थिता रविकिरणा भूम्यैवावरुढाः न चन्द्रं प्रति गच्छन्तीति चन्दरस्यादशंनं भवति । यावच्चन्द्रमण्डकं न दृश्यते तावदग्रस्त- १. सि० त० बि० ३ इ्लो०। २. लि° धी० गो° मध्य ४१-४२। ३. अयमंशो नास्ति ग पु०।