पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ सिद्धान्तशिरोमणौ ग्रहगणिते

इति, जलमयत्व शृ ज्ञोन्नतिरवकल्पते । वक्ष्यते चाचार्योपि--

  • तरणिकिरणसङ्गादेष पीयूषपिण्डो

दिनकरदिशि चञ्चच्चन्द्रिकाभिक्चकास्ति ।

तदित्तरदिशि बालाकुन्तलस्यामलश्री-

घंट इव निजमूिच्छाययेवातपस्थः ॥

ूर्यादधःस्थस्य विधोरघःस्थमद्धं नृहस्यं सकलासितत्वात्‌ ।

दर्ोऽ्य भाद्धन्तिरितस्य च्शौक्लयं तत्पौणंमास्यां परिवतंनेन ।

  • उपचिततिमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं ° व्रजतर्च मेचकत्वम्‌ ।

जलमयजलजस्य गोलकत्वास्रमवति तीकष्णविषाणरूपतास्य इति । भु्ुम्नः सुयंरदिमश्चनदर' इत्यादि श्रुतिभ्यरच जलमयत्वं चन्द्रस्य । तैजसत्वे सितोपचयापचयौ सङ्खतादित्यकरनिकरप्रसारापसारकौ न स्याताम्‌ । प्रतिपदन्ते दिनकरदिदयेव प्रथम- कलिकोदयो न स्यात्‌ ।

तैजसत्वे रविनिम्बवच्चन्द्रेऽपि सितोपचयापचयौ न स्याताम्‌ । न च श्रथमां पिबते वह्धिः' इत्यादिभिः सितोपचयापचयौ भवत इति वाच्यं, तेजसः पानस्यासम्भ- "वात्‌ । अत्र पानशब्देनोपभोग उच्यते देवदत्तेन ग्रामो भुज्यत इति वत्‌ । कलाशब्देन तदुपचयापचयोपलक्षितः कालविरोषोऽभिघीयते । अन्यथा दे सकलकलानादाभ्युपगमे चनदरनिम्बनाशात्‌ "नवो नवो भवति जायमानो हं कैतुरुषसामेत्यग्रं भागं देवेभ्यो विदघात्यायं प्रचनदरमाख्वरते दींमायुरिपि" देवेभ्यौ भागदानेनाजरामर्यं चन्द्रेण भरास्मित्यर्थाच्छ तिविरुढधयेत । सिततस्यैवोपचयापचयौ न चन्द्रमण्डलस्येति जरमय- मण्डरत्वे न कोपि दोषः । रीतस्पर्शोपलम्भाच्चनद्रस्य तैजसत्वे तूदभूतस्परवि्बं न

भवति । न च जक्परमाणुभिस्तेजस ऊम्मस्प्लाभिभावाच्छीतस्पशोपलम्भ इति वाच्यम्‌ ।

विरुदधयोजेरतेजसोः साम्ये चन््रोनुष्णाशीतस्पशंः स्यात्‌ । दरयोरेकस्य बहुत्वे भूयसा स्वल्पस्य वाधः कथञ्चन स्यात्‌ । येन चन्द्रमण्डलमुदुभूतरूपं वक्तव्यं तेन सूयं ग्रहणेऽपि तादशं निखिलं विम्बं स्वीकार्यम्‌ । तथा स्वीकरणेऽधःस्थितचन्द्रमण्डलेन पिहितेऽप्यकंमण्डलं कृष्णं न स्यात्‌ । परमास्तमयकाले शराभावे शुक्रमण्डलपिहिताकं- मण्डलावयववत्‌ । जलादौ शुक्रमण्डलपिहिताकंमण्डलं सवदा दयत एव चन्द्रमण्डलं कदाचित्सम्पुणंमुदभूतरूपं कदाचिददधं कदाचित्‌ स्वल्पं कदाचित्‌ सवंमप्यनुदुभूतरूपं भवति । तेन चन्द्रण्डलमुद्भूतरूपमुदुभूतस्पशं च न भवति । उदृभूतरूपमनुद्भूतस्पश च न मवति । अनुदुभूतरूपमुद्भूतस्पशंजच न भवत्यन्धकारनारकल्वादुष्णस्परशोपलम्भा- भावाच्च । अनुदुमूतरूपस्पशं न भवति । तस्माच्चन्दरबिम्बमाप्यं पाञ्चभौतिकम्‌ ।


१ सि०शि० गो° श्छ १-२इ्लो०। २. शुक्लमिति मु° पु०। ३. सि क्चि० गोऽ शुं ४ इलो०। ४. स्तजनमिति ग पु०।