पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रप्रहणाधिकारः २३३

वा० वा०--रविचन्द्रविम्बयोजनान्याह्‌-बिम्बं रेरिति। यदा सूर्य॑स्य मध्यगति- तुल्या स्पष्टा गतिस्तदा सू्निम्बनेमिः क्षितिजे यदा लगति तस्मात्‌ कालात्‌ द्वितीय- बिम्बनेमिर्यावद्िरसुभिः कुजे कुगति तेऽसवो ज्ञातव्याः 1 यद्यहोरात्रासुभिः स्वीयकक्षा- योजनानि तदा बिम्बोदयासुभिः किमिति विम्बयोजनानि भवन्ति । एवं चन्द्रस्यापि ।

यद्वा त्रिज्यामितशलाकाभ्यां बिम्बप्रान्तौ वेध्यौ तन्मध्ये याः कलास्ता बिम्ब- कलाः । मध्यगतिकलाभिगंतियोजनानि तदा बिम्बकलाभिः किमिति बिम्बयोजनानि । यद्वा सूर््॑रहणकाले ग्रासाङ्कुलानि गणनीयानि तेषु नतिसंस्कृतमध्यकालदाराङ्लानि क्षेप्याणि तानि रविचन्द्रमानैक्यखण्डाङ्कुलानि मवन्ति । ततो मानैवयखण्डेन केनद्राद्‌- वृत्तं कायंम्‌ । तत्र॒ मध्यस्पष्टवलनसूत्रे केनद्रान्मध्यकालीनो नतिसंस्कृतःशरो यथाशो देयस्तदग्राहककेन््रम्‌ । ग्रस्तमग्रस्तं च रबिबिम्बं विगणय्य ग्राह्यम्‌ । तदर्धेन मानैक्यखण्डकेन्द्रादेव वृत्तं कायम्‌ ! वलनसूत्रस्थमध्यशरांशनेमिसम्पाते चिह्र कायंम्‌ । तस्माच्छरान्यदिशि ग्रासाद्भुलानि देयानि । भ्रासान्तचिह्वाद्‌ गराह्ककेनद्रावधि यत्तद्‌ ग्राहुकाद्ध॑मानं तेनोनं मानैक्यखण्डं रविविम्बाद्ध॑मानम्‌ । तद्‌ द्विगुणं रविविम्बमानं चन्दरनिम्बमानं च कलात्मकम्‌ । स्वस्फुटमुक्तथा इदं तदा मध्यगत्या किमिति मध्यमं भवति । ततो योजनानि ज्ञेयानि ।

स्वभूभाविस्तृतिमाह-भूव्यासहीनं रविविम्बमिन्दुकर्णाहतमिति । रवि- विम्बं तैजसं भास्वररूपाधिकरणत्वाहीपवत्‌ । रविविम्बमुद्भूतरूपस्पशंमेव हस्यते । सर्वं पाञ्चभौतिकमिति रविबिम्बस्यारम्भकभागा अष्टौ । तत्र तेजसश्चत्वारो भागाः भूतचतुष्टयस्य च चत्वारः । तत्र तेजसः प्रधानत्वेन तैजसं रविविम्बमिति सोमसिद्धा- न्तविदः प्राहुः । अन्धैरपि तेजसो विरखावयवत्वेन कियतां भूभागानामप्युपष्टम्भ- कत्वमास्थेयम्‌ 1 रवेः स्वरूपद्रयम्‌ । एकं मण्डलात्मकमन्यत्तदधिष्ठातुदेवस्वरूपम्‌ । यदेतन्मण्डलं तपति यश्चास्मिन्‌ मण्डले पुरुषः"

इति पुराणाच्च 1

चन्द्रबिम्बमाप्यं शोतस्पर्शाधिकरणत्वात्‌ करकावत्‌ । चन्द्रबिम्बेऽपि चत्वारो जलभागाश्चत्वारीऽन्यभूतचतुष्टस्येत्यष्टौ । जलप्राधान्याज्जरमयमिल्युच्यते । पृथिवीप- समाणुभिरपषटन्धा जलपरमाणव एवारम्भकाख्चन्द्रमण्डलस्येत्यन्ये । चन्द्र यत्परप्रकार- कत्वं तत्तत्र प्रतिफलित्ताकंकिरणानामेवेत्यौपाधिकम्‌ । जपाकुसुमसच्निहितस्फटिके लौहित्यमिव । अत एवाहुः--

  • सलिलमये शरिनिरवर्दीघंदीधितयो मूच्छितास्तमो सैशम्‌ ।

क्षपयन्ति दपंणोदरनिट्ता इव मन्दिरस्यान्तः ॥

१. बृ० सं० ४अ०२र्लो०1 सि०-३०