पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ सिद्धान्तशिरोमणौ ग्रहगणिते

तस्मादसृन्मन्दकणंः साध्यः । तत्राचार्येण सूक्ष्मासन्नो मन्दकणैः साधितः सकृतपरका- रेण 1 त्रिज्यातुल्ये स्पष्टमन्दकर्णे शोध्रकणंवत्साधितमन्दकर्णोऽपि त्रिज्यातुल्य एव युक्तया भवति । मन्दोच्वनीचोर्ध्वाधररेखामानं दविगुणत्रिज्यामन्दकर्णेन त्रिज्यातुल्येनो- ना जाता त्रिज्यैवं | अतोऽनुपात्तः । तरिज्यातुल्येन मन्दकणंद्रिगुणत्रिज्यान्तरेण त्रिज्या तुल्यः स्मष्टमन्दकणंस्तदेषटमन्दकणंदवगुणन्निज्यान्तरेण कं इति व्यस्तत्रेरारिकेन त्रिज्यां कृतिः शेष हद्त्यक्तम्‌ । उच्चसमे कर्णाधिक्यं नीचसमेऽल्पत्वमपेक्षितमिति व्यस्तत्र- रारिकं कृतम्‌ । त्रिज्यातुल्ये मन्दकर्णेऽ्यं . मध्यमयोजनकरणंस्तदेष्टे क॒ इति स्पष्टम्‌-॥। ४४३ ॥

इदानीं योजनविम्बान्याह्--

बिम्बं रवद्वद्विशरतु ६५२ रसंख्यानीन्दोः खनागाम्बुधि४८०योजनानि' ॥८५।

भूव्यासहीनं रविविम्बमिन्दुकर्णाहतं भास्करकणंभक्तम्‌ । , भूविस्ठेतिरन्धफलेन हीना भवेत्‌ इभाविस्ठतिरिन्दुमा्े ॥ & ।

व वा० भा०--रवेर्योजनात्मकं निम्बं मध्यमं द्वियमबाणषट्कतुल्यानि ६५२२ योजनानि । इन्दोस्तु शून्यवसुवेद ४८० मितानि । अथ राहोर्च्यते । रविबिम्बं भूव्यासेन हौनं ४९४१ इत्वे- कर्णेन स्फुटेन योजनात्मकेन संगुण्य रविकर्णेन स्फुटेन भजेत्‌ । फलेन भूष्यासो वजि- तश्चन्दरकक्षायां भूभाग्यासो भवति । एतानि योजनविम्बानि ।

अन्नोपपत्तिः- -यस्मिन्‌ दिनेऽकंस्य मध्यतुत्येव स्फुटा गतिः स्यात्‌ तस्मिन्‌ दिन उदयकाले चक्रकलाव्यासाधपितेन यष्टिद्वितयेन मूलमिलितेन तत्रस्यवृष्टया तदप्राभ्यां बिभ्बप्रान्तो विध्येत्‌ । या यष्टचग्रयोरन्तरकलास्ता रविबिम्बकला भवन्ति मध्यमाः । तार्च द्वान्निशत्‌ रिचिदधिकेकनि- शद्िकलाधिकाः ३२ । ३१ । ३३ । एवं विधोरपि पौर्णमास्यां यदा मध्यैव गतिः स्पश तदा विध्येत्‌ । तस्येव ातनिक्त्‌ कलाः ३२ । ० । ९ उत्यद्यन्ते । विम्बकलानां योजनीकरणायानुपातः । यदि विज्याव्यासाधं एताकसप्रमाणं बिम्बं तदा पठितशरुतियोजनेः किमित्येवमुत्यद्न्ते द्विदविशरतुं ६५२२ संख्यानि योजनानि । विधोस्तु खनागाम्बुधि ४८० भितानीति ।

अय भूभानिम्बस्योपपत्तिरच्यते । अकंबिम्बन्यासादभूव्यासो यतोऽल्पोऽतो भूभा सुच्यग्रा भवति दीघंतया- चन्द्रकक्षामतीत्य ` दरं बहिगंच्छति । अतो भूविस्तृतेः कियत्थ- पच्ये जति चन्दरकक्षायां भूभाविद्तृति्भवतीति ज्ञानायानुपातः । यदि रविकर्णेन सूरयबि- म्बभूव्यासान्तरयोजनानि ४९४१ लभ्यन्ते तदा चन्द्रकर्णन किमिति । फलं भृव्यासस्यापचययोज- नानि भवन्ति । अतस्तेभून्यास उनीकृतश्चनरकक्षायां भूमाग्यासो भवतोत्युपपन्नम्‌ ।॥ ४१-६ । १. अत्र श्रीपतिः--

व्यासा रवीन्दुक्षितिगोकानां क्रमेण तेजोजलमूृण्मयानाम्‌ । स्यु्योजनैराकृतिबाणषड्मि ६५२२ व्योमाष्टवेदेः ४८० कुगजेषुचन्द्रैः १५८१ ॥ सि. शो. चन््रप्र. ३ इलो.