पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चनद्रग्रहणाधिकारः २३१

वा० वा०--कक्षासाधनयुक्तया चन्द्राकंयोर्योजनकर्णावानीय पठत्ति । "नगनगा- ग्निनिवाष्टरसो' इति 1 अवनिमध्यत इत्यनेन भूगर्भो विवक्षितः । सर्वं गणितजातं तस्मादेव प्रवृत्तम्‌ । तस्मादयं योजनकर्णो भूव्यासार्धोनो भूपृष्ठा्स्यात्‌ ॥ ३ । इदानोमस्य योजनाप्मककर्णंस्य स्फुटीकरणायं कलाकर्णं तावदाहु --

मन्दशरुतिद्रौकश्रुतिवत्‌ प्रसाध्या तया त्रिभज्या दिगुणा विहीना ।

त्रिज्याकृतिः शेषहता स्फुटा स्यान्लिपषा्रुति स्ति म्मरुचेविधोश्च ॥४।

वा० भा०-- यथा ग्रहस्य शष्नकमंणि कर्णः साधितस्तथाकंस्य विधोक्व पथक्‌ पृथङ्‌ मन्दकणंः साध्यः । तं कणं द्विगुणाया २ स्त्रिज्याया विशोध्य शेषेण श्रिग्याकृतिर्भागया । फलं स्फुटः कलाकर्णो भवति । एवं विधोक्च ।

मनोपपत्तिः-- इह स्पष्टीकरणे ये मन्दनोचोच्चवृत्तपरिधिभागाः पठितास्ते त्रिज्यातुल्ये कक्षाव्यासाये । यदा ग्रहस्य कणं उत्पन्नस्तदा कर्णो व्यासाधं ्रहकक्षायाः । अतस्त्रारिकेन तत्परिणतास्ते कार्याः । यदि त्रिज्पाग्यासार्धं एते मन्दपरिधिभागास्तदा कर्णष्यासाषें क इति 1 एवं परिषेः स्फुटत्वं विधाग्रासकरृत्‌ कर्णः कार्यः । स कलाक: स्फुटो भवति । , एतवसकृत्क्मोप- संहत्य सकररकर्मेणा कणस्य स्फुरत्वं कृतम्‌ । प्रथमं यः कणं आगतस्तमेव त्रिज्यारूपं प्रकल्प्य स्फुटः कर्णोऽत्र साध्यते । यदा किल कर्णस्त्रिज्यातो न्यूनो भवति यावता न्यूनस्तत्‌ त्रिज्या संयोज्य यद्यधिको वतते यावताधिकस्तत्‌ त्रिज्याया विक्षोध्य शेषेणानुपातः । यद्यनेन त्रिज्या लभ्यते तदा त्रिज्यया फिमितति । अनेनानुपातेन स्फुटः कणः सकृटटूषेति । भत्र धृरीकमेणा भ्रत्यक्षप्रततिः ॥ ४ । इवानीं योजनात्मकक्णंस्य स्फुटत्वमाह --

रिकताशरुतिष्नक्िगुणेन भक्त स्यो भवेद्योजनकणं, एवम्‌ ।

वा० भा०- स्पष्टाथम्‌ ।

अत्नोपपततस्त्रेरादिकेन - यदि त्रिउपाग्यासाधं एगावान्‌ स्फुटः कर्णस्तदा योजनात्मक- व्यासा किमिति । फलं भ्‌ मघ्ादृग्रहोच्छि तियोजनानि भवन्ति ।। ४२ ।

वा० वा०--भूगर्भादागतयोजनकणंस्य स्पष्त्वमाह--मन्दभनुत्िरिति 1

शीघ्रकणंवन्मन्दकणंः साधयितुं न शक्यते । स्पष्टमन्दकणंगुणितंस्य त्रिज्याहू- तस्य मन्दपरिषेः

रस्वेनाहते परिधिना भुजकोटिजोवे भांशैदहंते तु मुजकोटिफलाह्वये स्तः।

श्रिज्या तथा कोटिफलेन युक्ता हीना च तद्यो: फलवगंयोगान्मूरं' मन्दकणं इति _मन्दकणंज्ञानं तज्ज्ञाने च॒ स्पष्टमन्दपरिषिज्ञानमितयन्योन्याश्रयदोषात्‌ १ भवा त्रिज्यामिते शोपेऽसकृत्कमत्पन्नस्विज्यातुल्यः कर्णो लभ्यते तदे्टरोषेण किमिति

व्यस्तत्राशिकेन तदेव फलम्‌ ।

२. सि० शि०ग० स०२६ष्ो०। ३. सि० शि० ग० स्प० २८ शरोऽ ।