पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० सिद्धान्तशिरोमणौ ग्रहगणिते वा० वा०--अथ ग्रहणाधिकारो व्याल्यायते ।

मध्यमस्पषटव्िप्ैलाधिकारेगरह- णो पाताधिकारेषु प्रयोजनमिति ते निरूपिताः ।

अधुना चन्द्रसू्ंग्रहणाधिकारौ कथं निरूप्येते तवराह-- “बहु फलं जपदानहृतादिके स्मृतिपुराणविदः प्रवदन्ति हि” इति ॥ १। इदानी प्रहणोपयोगिनीभितिकर्तव्यतामाह-- समगरहांशकलाविकरो स्फुटौ रविविध विदधीत रविग्रहम्‌ । समरबावयवौ तु विधुगरहं समवगन्तुमयुं च तदोक्तवत्‌ ॥ २ । वा० भा० - सति सम्भवे रविग्रह ज्ञातुममावास्यायां रविविधु तमइच कृत्वा ततोऽकेन्दू रेशान्तरादिस्पष्टीकरणेः स्फुटौ विधाय तिथि च कृत्वा यथोक्तं नतकमं च । तथा. कृते सति तिष्यन्तकालिकौ तो कार्यो तमश्च । एवं चनदग्रहणं ज्ञातुं पौणमास्यां च । यतस्ततो ग्रहणक्रिया ॥ २ । वा० वा०--"चन्गरहणं ज्ञातुं पणिमान्तकालिकौ संग्रहणं ज्ञातुममान्तका- चकौ स्पषठौ चन्द्रार्कौ कार्यौ राहुश्च कार्य इत्याह-समगृहांशकलाविकलौ स्फुटा- विति । समल्वावयवावित्यत्र भचक्रादधन्तिरितायेवेति स्पष्टम्‌ ॥ २। इदानोमकन्ोः कक्षाव्यासा्घे जाहू-- नगनगाग्निनवाष्टरसा ६८९२३७७ रवे रसरसेषुमहीषु ५१५६६ मिता विधोः । निगदितावनिमध्यत उच्दितिः श्रुतिरियं किल योजनसंख्यया ॥ ३ । वा० भा०--स्पष्टा्थंम्‌ । अोपपत्तिः--कक्षाष्याये चन्दाकेयोः करल को कथिते । किन्तु व्यासो न कथितो । ताविदानों ब्रेराशिकेन । यदि भनन्दाग्निमित ६९२७ परिषेः खबणसुयें १२५० मितो व्यासस्तदा सा्द्रिगोमतुसुराग्धिमिता ४३३१४९७।३० कंकक्षायास्तथ। सहस्गुणितजिनराम- त संस्याया ६३२४००० श्रद््रककषाया. क इति । फलं स्थासौ । तयोरथ एते श्रुती । इयं भूमध्यात्‌ कक्षाया उच्ितिः ॥ ३ । १. चन्द्रग्रहे ईति ग पु०। २. कायंमितिक ख पु०। ३. अत्र मौमादिग्रहाणां नक्षत्राणाश् योजनकर्णा; । भौमस्य गोकु रसषण्नवसूयसंख्या १६९६६१९ दन्ताभ्रषण्नृपमिता १६६०३९२ श्रुतिरिन्दुजस्य । पूज्यस्य नागगुणपच्चरसाद्रिमूमि नागा ८१७६५३८ श्च सपेपजखान्धियमान्धयोऽथ ४८२४०८८ ॥ शुक्रस्य सुयंतनयस्य कुखसला द्मृत्यभ्दकषमित २०३१९०७१ योजनकणं एव्म्‌ । नागाक्षषड्यमरसाग्निकुवेदसंख्यो ४१३६२६५८ नक्षत्रमण्डलमवश्रवणो निरुक्त; ॥

3 ड